Medicinal Plants No 47

Aquilaria agallocha Roxb. Thymeleaceae (अगुरु-कुलम्)

Eng : Aloe wood, Eagle wood Hin : Agar (377) Kan : Krisnagaru (ಕೃಷ್ಣಾಗರು) Mal

: Akil, Karakil ( 108, Good108) San : Aguruh, Krsnaguruh (3745 7501? 15:) Tam: Agar, Agalicandanám, Krsnaguru

(அகர், அகலிசந்தனம், கிருஷ்ணாகுரு) Tel

: Krsnāgaru (saxo)

Distribution: In the forests of Bhutan, Bengal, Assam and Myanmar The Plant: A large evergreen tree about 21 m in height and 1.5-2.4 m in

girth with somewhat straight and fluted stem; leaves linear-lanceolate to ovate-oblong, 5-9 cm long, silky glossy and faintly parallel nerved; flowers small, greenish on very slender pilose petioles in shortly peduncled umbels, on younger branchlets, perianth about 5 mm long, slightly hairy outside, stamens alternate the perianth, filaments red at the apex, ovary tawny-tomentose; fruits slightly compressed, yellowish tomentose capsules.

Commercially used fragrant-resinous agar wood is formed in the interior of the old tree. The tree contains plenty of oleoresin and has irregular dark patches. The wood burns with a bright flame giving off

a pleasnt smell. Parts used : Fragrant resinous wood and oil Properties and uses : The wood is acrid, bitter, thermogenic, digestive,

carminative, deodorant, sudorific, anodyne, anti-inflammatory, antileprotic, depurative, cardiotonic, rejuvenating and tonic. It is useful in vitiated conditions of vāta and kapka, halitosis, dyspepsia, anorexia, caridac debility, skin disease, leprosy, foul ulcers, hypothermia, inflmmations, rheumatoid arthritis, cough, asthma, hiccough, albuminuria and general debility. An external application of agaru is very useful in vomiting in children, pectoralgia due to pneumonia and cephalalgia.

The oil is astringent, acrid, bitter, thermogenic, depurative, alexeteric and antileprotic. It is useful in vitiated conditions of vata and kapha, rheumatoid arthritis, cough, asthma, bronchitis, leprosy, skin diseases and foul uleers."जोङ्गकमगुरु वराङ्ग चानार्य शीतशिवकं भवति । कृष्णागुरु लोहं स्यात् कृमिजग्धं चागुरु प्रवरम् ॥ (अ.म.) ["Jõngakamaguru varāngam cānāryam sitasivakam bhavati Krsnaguru loham syat krmijagdham caguru pravaram" (A.ma.)]

"अगुरु प्रवरं लोहं राजाह योगजं तथा । वांशिकं कृमिजं चापि कृमिजग्धमनार्यकम् ॥ (भा.प्र) ["Aguru pravaram lõham rājārham yogajam tathā Vamsikam krmijam cāpi krmijagdhamanaryakam" (Bha.pra.)]

कृष्णागुरु स्यादगुरु शृङ्गारं विश्वरूपकम् । शीर्ष कालागुरु केश्यं वसुकं कृष्णकाष्ठकम् ॥ घूपार्ह वल्लरं गन्धराजकं द्वादशाह्वयम् । (रा.नि.) ["Krsnaguru syädaguru śrngäram viśvarūpakam Sirsam kālāguru kēśyam vasukam krsnakāşthakam Dhūpāsham vallaram gandharājakam dvādaśāhvayam" (Rā.ni.)]

कृष्णागुरुः श्रेष्ठवृक्षो जोङ्गकं विश्वरूपकम् । अगरु प्रवरं लौहं कृमिजग्धमनार्यकम् ।। राजाहँ तच्च मलिनं कालेयं शीर्षकं लघु । (कै.नि.) ["Krsnaguruḥ śrēsthavrksõ jõngakam viśvarūpakam Aguru pļavaram lauham krmijagdhamanāryakam Rajarham tacca malinam kaleyam sirsakam laghu" (Kai.ni.)]

उष्णवीर्यो निलहरः सुगन्धो धूपयोगिकः । लेपनोद्वर्तने युक्तो धूमपाने तथा गुरुः ॥ (म. नि.)

) ["Uşnāvíryöſnilaharaḥ sugandho dhūpayõgikaḥ Lēpanõdvartanē yukto dhūmapānë tathāſguruḥ" (Ma.ni.)] अगुरुष्णं कटु त्वच्यं तिक्तं तीक्ष्णं च पित्तळम् । लघु कर्णाक्षिरोगघ्नं शीतवातकफप्रणुत् ॥ कृष्णं गुणाधिकं तत्तु लोहवद्वारि मज्जति । अगुरूप्रभवः स्नेहः कृष्णागुरुसमः स्मृतः ॥ (भा.प्र.) ("Agurūşņam kațu tvacyam tiktam tikşnam ca pitta!am Laghu kaiņākşirogaghnam śītavātakaphapranut Krşņam guņādhikam tattu lõhavadvāri majjati Aguruprabhavah snehah krsnagurusamah smrtah" (Bha.pra.)]

M

कटुतिक्तोष्णमगुरु स्निग्धं वातकफापहम् । श्रुतिनेत्ररुंज हन्ति मागल्यं कुष्ठनुत् परम् ॥ (ध.नि.) ("Kațutiktoşņamaguru snigdham vātakaphāpaham Srutinetrarujam hanti mangalyam kusthanut param" (Dha.ni.)]कृष्णागुरु कटूष्णञ्च तिक्तं लेपे च शीतळम् । पाने पित्तहर किञ्चित् त्रिदोषघ्नमुदाहृतम् ॥ (रा.नि.) ("Krşņāguru kațūşņañca tiktam lēpē ca śītaļam Pānē pittaharam kiñcit tridõşaghnamudāhſtam" (Rā.ni)]

कृष्णागुरुः कटुस्तिक्तस्तीक्ष्णोष्णः पित्तळो. लघुः । कर्णाक्षिरोगत्वग्दोषशीतवातकफप्रणुत् ॥ कृष्णः प्रधानमगुरुः लोहवन्मज्जते जले । अगुरु प्रभवः स्नेहः कृष्णागुरुसमः स्मृतः ॥ (कै.नि.) ["Krsņāguruḥ kațustiktastiksnosnaḥ pitta!o laghuḥ Karmākṣirogatvagdosasītavātakaphapļaņut Krsnaḥ pradhānamaguruh lohavanmajjatē jalē Aguruprabhavah snehah krsnagurusamah smrtah" (Kai.ni.)]

अगुरुस्तु सुगन्धिः स्यादुष्णस्तिक्तः कटुः स्मृतः । स्निग्घो मङ्गळदो रुच्यो धूपयोग्यश्च पित्तळः ॥ तीक्ष्णो वातकफौ हन्ति कर्णनेत्ररुजापहः । कुष्ठनाशकरः प्रोक्तो लेपे चोद्वर्तने शुभः ॥ (नि.र.). ["Agurustu sugandhiḥ syāduşnastiktaḥ kațuḥ smrtaḥ Snigdho mangalado rucyo dhüpayogyasca pittalah Tiksno vātakaphau hanti karnanētrarujāpahan Kusthanasakarah proktolepe codvartane subhah" (Ni.ra.)]

अगुरुस रस्नेहस्तिक्तकटुकषायाः दुष्टव्रणशोधनाः कृमिकफकुष्ठानिलहराश्च। ( सु.सू.) ["Agurusārasnēnastiktakatukaşāyāḥ duştavraņaśõdhanāḥ krmikaphakusthanilaharasca" (Su.Su.)] ]

“അകിലുമെരിച്ചിട്ടും കച്ചിട്ടും രസമായ് വരും സ്നിഗ്ദ്ധമായിട്ടിരിപ്പോന്നു കഫവാതവിനാശകൃത്. പ്രധാനം കാരകിലതു മംഗല്യം കുഷ്ഠനാശനം വാതപിത്തകഫശ്വാസകാസകർണ്ണാക്ഷിരോഗജിത് (UOD82631392cmocoomomsomeouoyMOVoco." (OJ.D.) ["Akiluşnamericcittum kaccittum rasamāyvarum Snigddhamāyittirippönnu kaphavatavināśakrt Pradhānam kārakilatu mangalyam kuşthanāśanam Vätapittakaphaśvāsakāsakarnākşirögajit Sramaklamannalennoronnuntayalasunasayet." (Gu.pa.)]
कृष्णागुरु कटूष्णञ्च तिक्तं लेपे च शीतळम् । पाने पित्तहर किञ्चित् त्रिदोषघ्नमुदाहृतम् ॥ (रा.नि.) ("Krşņāguru kațūşņañca tiktam lēpē ca śītaļam Pānē pittaharam kiñcit tridõşaghnamudāhſtam" (Rā.ni)]

कृष्णागुरुः कटुस्तिक्तस्तीक्ष्णोष्णः पित्तळो. लघुः । कर्णाक्षिरोगत्वग्दोषशीतवातकफप्रणुत् ॥ कृष्णः प्रधानमगुरुः लोहवन्मज्जते जले । अगुरु प्रभवः स्नेहः कृष्णागुरुसमः स्मृतः ॥ (कै.नि.) ["Krsņāguruḥ kațustiktastiksnosnaḥ pitta!o laghuḥ Karmākṣirogatvagdosasītavātakaphapļaņut Krsnaḥ pradhānamaguruh lohavanmajjatē jalē Aguruprabhavah snehah krsnagurusamah smrtah" (Kai.ni.)]

अगुरुस्तु सुगन्धिः स्यादुष्णस्तिक्तः कटुः स्मृतः । स्निग्घो मङ्गळदो रुच्यो धूपयोग्यश्च पित्तळः ॥ तीक्ष्णो वातकफौ हन्ति कर्णनेत्ररुजापहः । कुष्ठनाशकरः प्रोक्तो लेपे चोद्वर्तने शुभः ॥ (नि.र.). ["Agurustu sugandhiḥ syāduşnastiktaḥ kațuḥ smrtaḥ Snigdho mangalado rucyo dhüpayogyasca pittalah Tiksno vātakaphau hanti karnanētrarujāpahan Kusthanasakarah proktolepe codvartane subhah" (Ni.ra.)]

अगुरुस रस्नेहस्तिक्तकटुकषायाः दुष्टव्रणशोधनाः कृमिकफकुष्ठानिलहराश्च। ( सु.सू.) ["Agurusārasnēnastiktakatukaşāyāḥ duştavraņaśõdhanāḥ krmikaphakusthanilaharasca" (Su.Su.)] ]

“അകിലുമെരിച്ചിട്ടും കച്ചിട്ടും രസമായ് വരും സ്നിഗ്ദ്ധമായിട്ടിരിപ്പോന്നു കഫവാതവിനാശകൃത്. പ്രധാനം കാരകിലതു മംഗല്യം കുഷ്ഠനാശനം വാതപിത്തകഫശ്വാസകാസകർണ്ണാക്ഷിരോഗജിത് (UOD82631392cmocoomomsomeouoyMOVoco." (OJ.D.) ["Akiluşnamericcittum kaccittum rasamāyvarum Snigddhamāyittirippönnu kaphavatavināśakrt Pradhānam kārakilatu mangalyam kuşthanāśanam Vätapittakaphaśvāsakāsakarnākşirögajit Sramaklamannalennoronnuntayalasunasayet." (Gu.pa.)]कृष्णागुरु कटूष्णञ्च तिक्तं लेपे च शीतळम् । पाने पित्तहर किञ्चित् त्रिदोषघ्नमुदाहृतम् ॥ (रा.नि.) ("Krşņāguru kațūşņañca tiktam lēpē ca śītaļam Pānē pittaharam kiñcit tridõşaghnamudāhſtam" (Rā.ni)]

कृष्णागुरुः कटुस्तिक्तस्तीक्ष्णोष्णः पित्तळो. लघुः । कर्णाक्षिरोगत्वग्दोषशीतवातकफप्रणुत् ॥ कृष्णः प्रधानमगुरुः लोहवन्मज्जते जले । अगुरु प्रभवः स्नेहः कृष्णागुरुसमः स्मृतः ॥ (कै.नि.) ["Krsņāguruḥ kațustiktastiksnosnaḥ pitta!o laghuḥ Karmākṣirogatvagdosasītavātakaphapļaņut Krsnaḥ pradhānamaguruh lohavanmajjatē jalē Aguruprabhavah snehah krsnagurusamah smrtah" (Kai.ni.)]

अगुरुस्तु सुगन्धिः स्यादुष्णस्तिक्तः कटुः स्मृतः । स्निग्घो मङ्गळदो रुच्यो धूपयोग्यश्च पित्तळः ॥ तीक्ष्णो वातकफौ हन्ति कर्णनेत्ररुजापहः । कुष्ठनाशकरः प्रोक्तो लेपे चोद्वर्तने शुभः ॥ (नि.र.). ["Agurustu sugandhiḥ syāduşnastiktaḥ kațuḥ smrtaḥ Snigdho mangalado rucyo dhüpayogyasca pittalah Tiksno vātakaphau hanti karnanētrarujāpahan Kusthanasakarah proktolepe codvartane subhah" (Ni.ra.)]

अगुरुस रस्नेहस्तिक्तकटुकषायाः दुष्टव्रणशोधनाः कृमिकफकुष्ठानिलहराश्च। ( सु.सू.) ["Agurusārasnēnastiktakatukaşāyāḥ duştavraņaśõdhanāḥ krmikaphakusthanilaharasca" (Su.Su.)] ]

“അകിലുമെരിച്ചിട്ടും കച്ചിട്ടും രസമായ് വരും സ്നിഗ്ദ്ധമായിട്ടിരിപ്പോന്നു കഫവാതവിനാശകൃത്. പ്രധാനം കാരകിലതു മംഗല്യം കുഷ്ഠനാശനം വാതപിത്തകഫശ്വാസകാസകർണ്ണാക്ഷിരോഗജിത് (UOD82631392cmocoomomsomeouoyMOVoco." (OJ.D.) ["Akiluşnamericcittum kaccittum rasamāyvarum Snigddhamāyittirippönnu kaphavatavināśakrt Pradhānam kārakilatu mangalyam kuşthanāśanam Vätapittakaphaśvāsakāsakarnākşirögajit Sramaklamannalennoronnuntayalasunasayet." (Gu.pa.)]कृष्णागुरु कटूष्णञ्च तिक्तं लेपे च शीतळम् । पाने पित्तहर किञ्चित् त्रिदोषघ्नमुदाहृतम् ॥ (रा.नि.) ("Krşņāguru kațūşņañca tiktam lēpē ca śītaļam Pānē pittaharam kiñcit tridõşaghnamudāhſtam" (Rā.ni)]

कृष्णागुरुः कटुस्तिक्तस्तीक्ष्णोष्णः पित्तळो. लघुः । कर्णाक्षिरोगत्वग्दोषशीतवातकफप्रणुत् ॥ कृष्णः प्रधानमगुरुः लोहवन्मज्जते जले । अगुरु प्रभवः स्नेहः कृष्णागुरुसमः स्मृतः ॥ (कै.नि.) ["Krsņāguruḥ kațustiktastiksnosnaḥ pitta!o laghuḥ Karmākṣirogatvagdosasītavātakaphapļaņut Krsnaḥ pradhānamaguruh lohavanmajjatē jalē Aguruprabhavah snehah krsnagurusamah smrtah" (Kai.ni.)]

अगुरुस्तु सुगन्धिः स्यादुष्णस्तिक्तः कटुः स्मृतः । स्निग्घो मङ्गळदो रुच्यो धूपयोग्यश्च पित्तळः ॥ तीक्ष्णो वातकफौ हन्ति कर्णनेत्ररुजापहः । कुष्ठनाशकरः प्रोक्तो लेपे चोद्वर्तने शुभः ॥ (नि.र.). ["Agurustu sugandhiḥ syāduşnastiktaḥ kațuḥ smrtaḥ Snigdho mangalado rucyo dhüpayogyasca pittalah Tiksno vātakaphau hanti karnanētrarujāpahan Kusthanasakarah proktolepe codvartane subhah" (Ni.ra.)]

अगुरुस रस्नेहस्तिक्तकटुकषायाः दुष्टव्रणशोधनाः कृमिकफकुष्ठानिलहराश्च। ( सु.सू.) ["Agurusārasnēnastiktakatukaşāyāḥ duştavraņaśõdhanāḥ krmikaphakusthanilaharasca" (Su.Su.)] ]

“അകിലുമെരിച്ചിട്ടും കച്ചിട്ടും രസമായ് വരും സ്നിഗ്ദ്ധമായിട്ടിരിപ്പോന്നു കഫവാതവിനാശകൃത്. പ്രധാനം കാരകിലതു മംഗല്യം കുഷ്ഠനാശനം വാതപിത്തകഫശ്വാസകാസകർണ്ണാക്ഷിരോഗജിത് (UOD82631392cmocoomomsomeouoyMOVoco." (OJ.D.) ["Akiluşnamericcittum kaccittum rasamāyvarum Snigddhamāyittirippönnu kaphavatavināśakrt Pradhānam kārakilatu mangalyam kuşthanāśanam Vätapittakaphaśvāsakāsakarnākşirögajit Sramaklamannalennoronnuntayalasunasayet." (Gu.pa.)]Remarks: ‘Ayurvedic Materia Medicas' mention two kinds of aguru viz. krșrāguru

and svētāguru (the black and white varieties, respectively). In several parts of south India the white variety (Dysoxylum malabaricum Bedd. ex Hiern) is in use. But it is the black variety, i.e. Aquilaria agallocha Roxb., that has to be used as aguru, as it possesses all the properties mentioned in the text.

Comments

Popular posts from this blog

Medicinal Plants No 46

Medicinal Plants No 43

Medicinal Plants No 45