medicinal plant no 4

Abrus precatorius Linn. Fabaceae (अपराजिता-कुलम्)

Eng : Jequirity, Indian liquorice, Wild liquorice Kan : Gurugunji (TWOJTJO) Hin : Guñci, Ratti, Guñcăci (Toran, Fe, Tart) Mal - : Kunni (om) San : Guñjā (546) Tam : Kuntumani (5.5 SLOf) Tel : Guruginja (Xovio:)

Distribution: Throughout India, on hedges and bushes in exposed areas The plant: A deciduous, wiry climber with tough branches; leaves abruptly

pinnate with many pairs of leaflets, the rachis ending in a spine; the leaflets oblong, rounded at both ends, thinly membranous; flowers pink, clustered on tubercles arranged along the rachis of one-sided pedunculate raceme; fruits pods, turgid with a sharp deflexed beak;

seeds usually scarlet with a black spot or sometimes pure white. Parts used: roots, leaves, seeds Properties and uses: The roots and leaves are astringent, sweet,

emetic,diuretic and alexeteric. They are useful in cough, pharyngodynia, pectoralgia, inflammation, strangury and in vitiated conditions of vāta.

The seeds are acrid, bitter, astringent, purgative, toxic, abortifacient, aphrodisiac and trichogenous. They are useful in vitiated conditions of pitta and vāta, ophthalmopathy, leucoderma, skin diseases, wounds, alopecia, asthma, tubercular glands, stomatitis, hyperdipsia and fever.

गुजावल्ली तु मधुरा चिञ्चापत्री स शिम्बिका । बीजं कृष्णारुणं तस्य जायते सर्वभूमिषु ॥ (शिवदासः) ("Guñjāvalli tu madhurā cincāpatrí sa simbikā Bijam krşņāruņam tasya jāyatē sarvabhūmiņu" (Sivadāsaḥ)]

कृष्णकाम्बोजिका गुजा रक्तिका काकणन्दिका । 9814fo: gitayam fyraust goulot Sa IIद्वितीया श्वेतकाम्बोजी दुर्मुखा काकपीलुका । काकादनी काकभिण्डी वक्रशल्या किरीटिका ॥ (म.नि.) ["Krşņakāmbojikā guñjā raktikā kākaņandikā Cūdāmaṇiḥ śitapāki śikhaņời krsnaļā latā Dvitiyā svētakāmboji durmukhā kākapilukā Kākādani kākabhiņợí vakraśalyā kirīţikā" (Ma.ni.)] गुञ्जा चूडामणिः सौम्यः शिखण्डी कृष्णळारुणा । ताम्रिका शीतपाकी स्यादुच्चटा कृष्णचूडिका ॥ रक्ता च रक्तिका चैव काम्बोजी भिल्लिभूषणा । वन्यास्या मानचूडा च विज्ञेया षोडशाह्वया । द्वितीया श्वेतकाम्बोजी श्वेतगुजा भिरिण्टिका । काकादनी काकपीलुर्वक्रशल्या षडाह्वया ॥ (रा. नि.) ["Guñjā cūņāmaṇiḥ saumyā śikhandi krsna!ı-uņā Tamrikā sitapaki syāduccațā krsnacūạikā Raktā ca raktikā caiva kāmbõji bhillibhūsaņā Vanyāsyā mānacūļā ca vijñeyā sodaśāhvayā Dvitīyā svētakāmboji svētaguñjā bhiriņtikā Kakadani kākapilurvaktrasalyā sadāhvaya" (Ra.ni.)] "गुञ्जाद्वयं तु केश्यं स्यात् वातपित्तज्वरापहम् । मुखशोषभ्रमश्वासतृष्णामदविनाशनं । नेत्रामयहरं वृष्यं बल्यं कण्डूव्रणापहम् । कृमीन् प्रलुप्तकुष्ठानि रक्ता च धवळा/पि च ॥ (भा.प्र.) ["Guñjādvayam tu kēśyam syāt vātapittajvarāpaham Mukhaśāṣabhramaśvāsatrşņāmadavināšanaſ Nētrāmayaharam vrșyam bạlyam kandūvſaņāpaham Krminpraluptakusthani raktā ca dhavalapi ca" (Bha.pra.)] 'गुञ्जा रूक्षा तथा तिक्ता वीर्योष्णा च प्रकीर्तीता । विषवैषम्यजन्तुघ्नी रोगग्रामभयापहा ॥ गुञ्जाद्वयं तु शीतोष्णं बीजं वान्तिकरं शिफा । शूलघ्नी विषहृत्पत्रं वश्ये श्वेता प्रशस्यते ॥ (ध.नि.) ["Guñjā rūkņā tathā tiktā viryöşņā ca prakirttitā Vişavaişamyajantughni rogagramabhayāpaha Guñjādvayam tu sitoşņam bijam vāntikaram sipha Sulaghni visahrtpatram vasye svetā prasasyate" (Dha.ni.)] 'गुजा नुष्णा रसे तिक्ता कषाया कफपित्तहा । चक्षुष्या शुक्ळळा केश्या त्वच्या रुच्या बलप्रदा ॥ इन्द्रलुप्तहरा तीव्रा सविषा मदमोहकृत् । हन्ति रक्षोग्रहविषं कण्डूकुष्ठविषकृमीन् ॥ (कै.नि.) ("Guñjāſnuşņā rasē tiktā kaşāyā kaphapittaha Cakșușyā śukļaļā kēśyā tvacyā rucyā balapradā Indraluptaharā tivšā savişā madamöhakrtHanti raksograhavisam kandukusthavisakrmin" (Kai.ni.)]

"गुज्जाद्वयं स्वादुतिक्तं बल्यं चोष्णं कषायकम् । त्वच्यं केश्यञ्च रुच्यञ्च शीतं वृष्यं मतं बुधैः ।। नेत्ररोगं विषं पित्तमिन्द्रलुप्तं व्रणं कृमीन् । राक्षसग्रहपीडां च कण्डूं कुष्ठं कर्फ ज्वरम् ॥ मुखशीर्षरुजं वातं भ्रमं श्वासं तृषां तथा । मोह मदं नाशयति बीजं वान्तिकरं मतम् ॥ शूलनाशकरं मूलं पर्णं च विषनाशकम् । श्वेतगुजा विशेषेण वशीकरणकृन्मता ॥ (शा.नि.) ("Guñjādvayam svādutiktam balyam coşnam kaşāyakam Tvacyam kēśyanca rucyanca sitam vrsyam matam budhaiḥ Nētrarogam visam pittamindraluptam vſaņam krmín Rākṣasagraphapiņām ca kandūm kuştham kapham jvaram Mukhasirsarujam vātam bhramam śvāsam tạşām tathā Moham madam nāśayati bijam vāntikaram matam Sūlanāśakaram mūlam paņņam ca vişanāśakam Svētaguñjā viśēsēņa vasikaraṇakşnmatā" (Sā.ni.)]

"क्रियातिवृत्ते जठरे त्रिदोषे तु विशेषतः ॥ दद्यादापृच्छ्य तज्ञातीन् पातुं मद्येन कल्कितम् । मूलं काकादनी गुजा करवीरकसंभवम् ॥ (अ.ह.चि. १५) ("Kriyātivettē jațharē tridosē tu viśēşatah Dadyādāprcchya tajñātín pātum madyena kalkitam Mulam kakadani gunja karavirakasambhavam" (A.hr.Ci.15.)]

Remarks: In appearance and structure, the roots of both varieties (red and white)

are identical, but in Kerala the physicians usually prefer the white-seeded variety.

Comments

Popular posts from this blog

Medicinal Plants No 46

Medicinal Plants No 43

Medicinal Plants No 45