Medicinal plant No 9

Acacia polyantha Willd. (A. suma (Roxb.) Buch.-Ham.) Mimosaceae (वब्बुल-कुलम्)

Eng : White cutch tree, White catechu Hin : Svētakhair (stad) Kan : Kandaraha, Mūgali, (podob. Juarto) Mal : Venkarinnāli, Sõmarāyattoli (JM/A003el, GMUODOOOOOEM) San : Kadaraḥ, Sõmavalkah (967, har :) Tam : Kovil, Silaiyuncai (Coral, Fmw46) Tel : Tellatumma, Sõmavalkamu, Tellasundra

(తెల్లతుమ్మ, సోమవల్కము, తెల్లసుంద్ర)

Distribution: Bengal, Bihar, Karnataka and Tamil Nadu, in moist localities The plant: A medium sized tree with white bark exfoliating in papery

flakes with horizontal patches of darker colour, young shoots downy; leaves bipinnate, leaflets 30 - 50 pairs, linear-oblong, pubescent, nerves obscure, glands between many of the pairs of pinnae, stipular spines short, straight or slightly hooked; flowers sessile, white, in spikes; fruits flat pods, 7-12 cm long with a triangular beak at the

apex; seeds many. Parts used: heartwood Properties and uses: The heartwood is bitter, astringent, acrid,

thermogenic, depurative, anthelmintic and revulsive. It is useful in leprosy, leucoderma, pruritus, skin diseases, vitiated conditions of kapha, diabetes, helminthiasis, ulcers, epilepsy, insanity, rheumatism and obesity.

कदरः खदिराकारः काळस्कन्धश्च कामुकः कामी । नेमी च सोमवल्कः पथिदुमः श्यामसारश्च ॥ नेमीवृक्षो महाकाळः काळकः क्षुद्रकण्टकः । चक्रवृक्ष इति ज्ञेयः शब्दैः पर्यायवाचकैः ॥ (अ.म.) ["Kadaraḥ khadirākaraḥ kāļaskandhaśca kamukah kami Nēmi ca somavalkah pathidrumah syāmasārasca Nēmivrkṣo mahākā!aḥ kalakaḥ kṣudrakantakaḥ Cakſavrkṣa iti jñeyaḥ sabdaiḥ paryāyavācákaiḥ" (A.ma.)

कदर : सोमवल्कश्च श्यामसारो/थ कार्मुकः ।कण्टाद्यो गोरडो वक्रो महावृक्षो द्विजप्रियः ।। महावल्कः संवरणो मार्गवृक्षः सुकण्टकी । काम्बोजीपत्रकः सोमो नेमिवृक्षो मरुद्भव : ॥ (सो.नि.) ["Kadaraḥ sõmavalkaśca śyāmasāröſtha kāļmukaḥ Kaņțādyo goraçā vakrõ mahāvrksõ dvijаpriyaḥ Mahāvalkaḥ samvaraņā mārgavrksaḥ sukantakt Kambojlpatrakah somo nemivrkso marudbhavan" (So.ni.)]

कदरो विशदो वो मुखरोगकफास्रजित् । (भा. प्र. 6 कै.नि.) ["Kadarovisado varmyo mukharogakaphasrajit "(Bha.pra.& Kai.ni.)]

प्रमेहमेदोदोषघ्नः कफपित्तव्रणापहः । पाण्डुकुष्ठप्रशमनः कदरः श्वित्रनाशनः ॥ (म.नि.) ["Pramēhamēdõdoşaghnaḥ kaphapittavraņāpahaḥ Pandukusthaprasamanah kadarah svitranasanah" (Ma.ni.)]

'श्वेतस्तु खदिरस्तिक्तः कषायः कटुरुष्णकः । कण्डूतिभूतकुष्ठघ्नः कफवातव्रणापहः ॥ (रा.नि.) ("Svētastu khadirastiktaḥ kaṣāyaḥ kațuruşmakaḥ Kandutibhutakusthaghnah kaphavatavranapahah" (Ra.ni.)]

'श्वेतस्तु खदिरस्तिक्तः शीतः पित्तकफापहः । रक्तदोषहरश्चैव कण्डूकुष्ठविनाशनः ॥ (ध.नि.) ["Svētastu khadirastiktaḥ śitaḥ pittakaphāpahaḥ Raktadosaharascaiva kandukusthavinasanah" (Dha.ni.)]

के 'सारस्तु विशदो वर्णो मुखरोगकफासनुत् ॥ (म.वि.) - ["Sarastuvisadi vamyo mukharogakaphasranut" (Ma.vi.)]

'गोरडाख्यो गुणैरेभिर्युक्तो न्यूनः स बृंहणः ॥ (सो.नि.) ["Goradakhyo gunairebhiryukto nyunah sa brmhanah" (So.ni.)]

Comments

Popular posts from this blog

Medicinal Plants No 46

Medicinal Plants No 43

Medicinal Plants No 45