Medicinal Plants No 18

Aegle marmelos (Linn.) Corr. Rutaceae (जम्बीर-कुलम्)

Eng : Bael tree, Holy fruit tree Hin : Bēl, Sirphal (ass, f2405) Kan : Belapatri (23peats Mal : Küvalam, Kūlakam(@yBo, ) San : Vilvaḥ, Sivadrumah, Sriphalaḥ (fara:, fyraga, s1405:) Tam : Kūviļam, Vilvam(on alo, alou) Tel : Bilvamu, Märėdu (Deg I, S860)

Distribution: Throughout India,in dry forests, also cultivated The plant: A medium sized armed deciduous tree upto 8.0 m high with

straight, sharp,axillary thorns and yellowish brown shallowly furrowed corky bark; leaves trifoliate, aromatic, alternate, leaflets ovatc or ovate-lanceolate, crenate, pellucid-punctate, the laterals subsessile and the terminal long-petioled; ſlowers greenish white, e, sweet scented, in axillary panicles; fruits globosc, woody berry with yellowish rind; seeds numerous oblong, compressed, embedded in

orange brown sweet gummy pulp. Parts used: roots, leaves, fruits Properties and uses: The roots are sweet,'astringent, bitter and febrifuge.

They are useful in diarrhoea, dysentery, dyspepsia, stomachalgia, cardiopalmus, vitiated conditions of vāta, seminal weakness, uropathy, vomiting, intermittent fever, swellings and gastric irritability in infants. The leaves are astringent, laxative, febrifuge and expectorant, and are useful in ophthalmia, deafness, inflammations, catarrh, diabetes and asthmatic complaints. The unripe fruits are bitter, acrid, sour, astringent, digestive and stomachic, and are useful in diarrhoea, dysentery and stomachalgia. The ripe fruits are astringent, sweet, aromatic, cooling, febrifuge, laxative and tonic, and are good for the heart and brain and in dyspepsia.

'विल्वस्तु पूतिपातः शाण्डिल्यः श्रीफलश्च माणूरः । मुष्टिफलश्च शलाटः शैलूषः कर्कटः श्रियाह्वश्च ॥
सदाफलः पीलुफलो हृधगन्धः शलाटिकः । शलादुम इत्युक्तो शब्दैः पर्यायवाचकैः ॥" (अ.म.) ["Vilvastu pūtipātaḥ śāņdilyaḥ śriphalasca māņūraḥ Muștiphalaśca salātaḥ śailūṣaḥ karkațaḥ śriyāhvasca Sadāphalah piluphalo hrdyagandhaḥ salātikaḥ Salāțudruma ityukto sabdaiḥ paryāyavācakaih" (A.ma.)]

"विल्वः शाण्डिल्यशैलूषो मालूर श्रीफलावपि । गन्धगर्भः शलाटुश्च कण्टकी च सदाफलः ।। बालं विल्वफलं विल्वकर्कटी विल्वपेशिका । (भा.प्र.) ["Vilvaḥ śändilyaśailūşo mälūrasriphalavapi Gandhagarbhaḥ salāțuśca kanțaki ca sadāphalan Balamvilvaphalamvilvakarkati vilvapesika" (Bha.pra.)]

"श्रीफलस्तुवरस्तिक्तो ग्राही रूक्षो/ग्निपित्तकृत् । वातश्ळेष्महरो बल्यो लघुरुष्णश्च पाचनः ।। ग्राहिणी कफवातामशूलघ्नी विल्वपेशिका । बालं विल्वफलं ग्राही दीपनं पाचनं कटु ॥ कषायोष्णं लघुस्निग्धं तिक्तं वातकफापहम् । पक्वं गुरु त्रिदोषं स्याद् दुर्जर पूतिमारुतम् ।। विदाहि विष्टम्भकरं मधुरं वह्निमान्द्यकृत् । (भा.प्र.) ["Sriphalastuvarastikto grāhi rükşõignipittakrt Vātas[ēşmaharo balyo laghuruşmasca păcanan Grähini kaphavātāmaśūlaghani vilvapēsika Bālam vilvaphalam grāhi dipanam pācanam kațu Kaşāyāşnam laghusnigdham tiktam vātakaphāpaham Pakvam guru tridõşam syād durjaram pūtimārutam Vidahi vistambhakaram madhuramvahnimandyakrt" (Bha.pra.)]

विल्वस्तु मधुरो हृद्यः कषायोष्णो रुचिप्रदः । दीपनो ग्राहको रूक्षः पित्तळस्तिक्तकः कटुः ॥ गुरुः पाचनकर्ता च वातातीसारजूर्तिहा । बालं विल्वफलं स्निग्धं गुरु रुच्यं च दीपनम् ॥ ग्राहकं पाचकं तिक्तं लघु चोष्णं च तूवरम् । शूलामवातग्रहणीकफातीसारनाशनम् ॥ तरुणं तु फलं वैल्वं ग्राही तुवरमळकम् । स्निग्धं च कटु तीक्ष्णं च उष्णं च लघु दीपनम् ॥ पाचकं कफवाय्वोश्च नाशकं हृदयप्रियम् । पक्वं वैल्वं दाहकरं मधुरं गुरु तूवरम् ।। विष्टम्भकारी तिक्तोष्णं ग्राहकं कटु दोषळम् । दुर्जरं वातळं चाग्निमान्द्यकृत् ऋषिभिर्मतम् ॥ विल्वमूलं तु मधुरं त्रिदोषच्छर्दिशूलनुत् । लघु कृच्छहरं वातकफपित्तस्य नाशकम् ॥
पर्णानि ग्राहकाणि स्युर्वातनाशकराणि च । (नि.र.) ["Vilvastu madhuro hrdyaḥ kaşāyāşņo rucipradaḥ Dipano grāhako rūkṣaḥ pittaļastiktakaḥ kațuḥ Guruh păcanakarttă ca vātātísārajārtihā Bālam vilvaphalam snigdham guru rucyam ca dipanam Grāhakam pācakam tiktam laghu coşņam ca tūvaram Sulamavätagrahanikaphātisaranāśanam Taruņam tu phalam vailvam grāhi tuvaramamlakam Snigdham ca kațu tīkşņam ca uşnam ca laghu dipanam Păcakam kaphavāyvośca nāśakam hrdayapriyam Pakvam vailvam dāhakaram madhuram guru tūvaram Viştambhakārī tiktoşņam grāhkam kaļu dāşalam Durjaram vătalam cāgnimāndyakrt rşibhirmatam Vilvamūlam tu madhuram tridõsacchardiśūlanut Laghu krcchịaharam vātakaphapittasya nāśakam Parṇāni grāhakāņi syurvātanāśakarāņi ca" (Ni.ra.)]

विल्वमूलं त्रिदोषघ्नं छर्दिनं मधुरं लघु । विशल्या तु फलं बालं स्निग्धं संग्राहि दीपनम् ॥ कटुतिक्तकषायोष्णं तीक्ष्णं वातकफापहम् । विद्यात्तदेव संपक्वं मधुरानुरसं गुरु ॥ विदाहि विष्टम्भकरं दोषहत् पूतिमारुतम् (ध.नि.) ("Vilvamulam tridoşaghnam chardighnam madhuram laghu Višalyā tu phalam bālam snigdham samgrāhi dipanam Kațutiktakaşāyāșņam tikşņam vātakaphāpaham Vidyāttadēva sampakvam madhurānurasam guru Vidahi vistambhakaram dosahrt putimarutam" (Dha.ni.)]

विल्वस्तु मधुरो हृद्यः कषायः पित्तजिद् गुरुः । कफज्वरातिसारघ्नी रुचिकृद्दीपनः परः ॥ विल्वमूलं त्रिदोषघ्नं मधुरं लघु वातनुत् । फलं तु कोमळं स्निग्धं गुरु संग्राहि दीपनम् ॥ तदेव पक्वं विज्ञेयं मधुरं सरसं गुरु । कटुतिक्तकषायोष्णं संग्राही च त्रिदोषजित् ॥ (रा.नि.) ["Vilvastu madhuro hrdyaḥ kaşāyaḥ pittajid guruh Kaphajvarātisāraghní rucikrddipanaḥ paraḥ Vilvamūlam tridoşaghnam madhuram laghu vātanut Phalam tu kõma!am snigdham guru samgrāhi dipanam Tadēva pakvam vijñ@yam madhuram sarasam guru Katutiktakasayosnam samgrahi ca tridosajit" (Ra.ni.)]

मूलत्वक्पत्रबालफलादिकं ग्राह्य, मूलकाष्टं ग्राह्यमित्येके, मूलत्वग्ग्राह्यमित्यपरे, मूलं समग्रं ग्राह्यमिति बहवः। (Mulatvakpatrabālaphalādikam grāhyam, mülakaştam grāhyamityeks.
mūlatvaggrāhyamityaparē, mūlam samagram grāhyamiti bahavaḥ")

“കൂവ്വളത്തിന്നുടെവേരിൻ രസം കച്ചുചവർത്തതു കഫവാതപ്രശമനമുഷം ഛർദ്ദിക്കുമുത്തമം ഇക്കിളും ശ്വാസകാസങ്ങൾ ക്ഷയരോഗത്തിനും ഗുണം.” (ഗു.പാ.) ("Kūvvaļattinnutevērin rasam kaccucavarttatu Kaphavātapraśamanamuşnam charddikkumuttamam Ikkilum svasakasannalksayarogattinum gunam". (Gu.pa.)

Remarks: It is worth mentioning here that it is the pulp of the tender bael fruit that is to be used wherever the terms bālavilvam, vilvakarkați

, vilvapesikā, vilvamaddhyam, vilvamajjā and vilvasalāļu are mentioned in the formulations.

Comments

Popular posts from this blog

Medicinal Plants No 46

Medicinal Plants No 43

Medicinal Plants No 45