Medicinal Plants No 20

Agaricus campestris Linn. ex Fries (Psalliota campestris (Linn.) Fr.) Agaricaceae (छत्रक-कुलम्)

Eng : Mushroom, Common mushroom Hin : Kumbi, Kumi, Sampakichatri (pral, Fant, Hofeozit) Mal

: Kun ond) San : Chatrakah, Bhūchatsā (997, 199511) Tam : Nāikkutai (16/TWSGOL) Tel : Kukkagodugu (5052-8° 350x3)

Distribution : Throughout India, on dead organic matter The plant: The fungus appears as buttons on the surface of the ground

when young; when mature it has underground rhizomorphs, a cylindrical aerial stipe bearing an annulus and an umbrella-shaped fleshy pileus. On the undersurface of the pileus, there are many

radiating plate-like gills. Parts used : whole plant. Properties and uses : The fungus is sweet, cooling, indigestible, laxative,

aphrodisiac and tonic. It is useful in ophthalmopathy, nasitis. hydrocele, paralysis, hepatodynia, constipation, seminal weakness and general debility.

उक्त संस्वेदजं शाकं भूमिच्छन्नं शिलीन्ध्रकम् । क्षितिगोमयकाष्ठेषु वृक्षादिषु च तद् भवेत् ।। (भा.प्र.) ("Uktam samsvēdajam sākam bhūmicchannam silindhrakam Kșitigomayakāșthēșu vrkṣādișu ca tad bhavēt" (Bhā.pra.)]

सर्पच्छत्रं भूमिकन्दो भूमिस्फोटश्च छत्रकः । भूकन्दः पृथिवीस्फोटः शिलीन्धं कवकं स्मृतम् ।। (कै.नि.) ["Sarpacchatram bhūmikando bhumisphoțasca chatrakah Bhūkandah prthivísphoțah silindhram kavakam smrtam" (Kai.ni.)]

सर्वे संस्वेदजाः शीताः दोषळाः पिच्छिलांश्च ते । गुरवश्छद्यतीसारज्वरश्ळेष्मामयप्रदाः ॥ श्वेताः शुभ्रस्थलीकाष्ठवंशगोव्रजसम्भवाः ।
नातिदोषकरास्ते स्युः शेषास्तेभ्यो विगर्हिताः ॥ (भा.प्र.) ["Sarvē samsvēdajāḥ śitāḥ dõşaļāḥ picchilāśca tē Guravaśchardyatisārajvarasļëşmamayapradāḥ Svētāḥ śubhſasthalikāşthavamsagovrajasambhavāḥ Natidosakarāste syuh sesastebhyo vigarhitah'' (Bha. pra.)]

"भूकन्दो मधुरो वृष्यो बल्यो रूक्षो हिमो गुरुः । दुर्जरो भेदनो मृत्स्नो रोचनो तित्रिदोषळः ।। क्षुद्रजं तुवरं पाके कटु तद्वत् पुरीषजम् । सर्पछत्रकवास्तु बढ्योन्याश्छत्रजातयः || गुव्यः पीनसकत्र्यस्तु सर्वदोषप्रकोपनाः । कफकृच्छीतवीर्यं तु सर्वदोषविवर्द्धनम् ॥ रसे पाके च मधुरं गुरुष्णं कृष्णछत्रकम् । श्वेतं गुरुं विपाके तु रक्तं स्यात् स्वल्पदोषकृत् ॥” (कै.नि.) ['Bhūkando madhuro vrsyo balyo rūkso himo gurun Dusjaro bhēdano mtsro rocanöſtitridõşalah Kșudrajam tuvaram pākē kațu tadvat purișajam Sarpachatrakavarjyāstu bahvyonyāschatrajātayaḥ Gurvyah pinasakatryastu sarvadāşaprakāpanāḥ Kaphakrcchitaviryam tu sarvadāşavivarddhanam Rasē pākē ca madhuram guruşņam krsnachatakam Svetam gurum vipake tu raktam syat svalpadosakrt" (Kai.ni.)]

'भूच्छत्रं शीतळं बल्यं गुरु भेदी त्रिदोषजित् । (म.पा.नि.) [Bhucchatram sitalam balyam guru bhedi tridosajit" (Ma.pa.ni.)]

"शीता बल्या सुनेशानी गुरुर्भेदकरा मधुः । त्रिदोषकारिणी वृष्या कफदा च मता बुधैः ।। भेदास्त्रयः समाख्याताः कृष्णो रक्तश्च पाण्डुरः । कृष्णा रसे च पाके च मधुरोष्णा गुरुः स्मृता ।। श्वेता तु पाककाले च गुर्वी रक्ताल्पदोषदा । (नि.र.) [ Sitā balyā sunēśāni gururbhēdakarā madhuḥ Tridõşakāriņi vrşyā kaphadā ca matā budhaih Bhēdāstrayaḥ samākhyātāḥ kṛṣṇo raktasca pandurah Krşņā rasē ca pākē ca madhuroşņā guruh smrtā Sveta tu pakakale ca gurri raktalpadosada" (Ni.ra.)]

Comments

Popular posts from this blog

Medicinal Plants No 46

Medicinal Plants No 43

Medicinal Plants No 45