Medicinal Plants No 22

Alangium salvifolium (Linn. f.) Wang. Alangiaceae (अङ्कोल-कुलम्)

Eng : Sage-leaved alangium Hin : Angol, Dhērā, Dhēlē (376es, at, CT) Kan : Ankolamara (ಅಂಕೋಲಮರ) Mal : Ankölam, Vēlittondi, Alinnil

(Ocabelo, Genooms), moyloym108) San : Ankolah, Ankodah (375, 376 15:) Tam: Alangi (gut) Tel : Ankolamu, Udugucettu (esos.50. 4x3)

Distribution: In the forests of south India The plant: A small deciduous trec or shrub, armed or not; leaves

alternate, usually unequal at the base; flowers white or yellowishwhite, fragrant, in axillary fascicles; fruits 1-2 secded berries crowned

by the calyx lobes, yellowish or red when ripe. Parts used: roots, fruits Properties and uses : The roots are acrid, astringent, emollient,

anthelmintic, therinogenic, diuretic and purgative. Root bark is an antidote for several poisons. The roots are useful for external application in acute case of rheumatism, leprosy and inflammation and for external and internal application in case of bites of rabid dogs. Fruits are sweet, cooling and purgative, and are useful in

treating burning sensation and haemorrhages. 'अङ्कोलः कोलको रेची रेचिको दीर्घकीलकः । पीतसारस्ताम्रफलो विषजित् सेचनो भवेत् ॥ (अ.म.) ["Ankõlah kõlako reci rēciko dirghakilakah Pitasarastamraphalo vişajit sēcano bhavēt" (A.ma.)]

अकोलः कोठरो रेची गूढपत्रो निकोचकः । गुप्तस्नेहो पीतसारो मदनो गूढमल्लिका ॥ पीतस्ताम्रफलो ज्ञेयो दीर्घकालो गुणाढ्यकः । कोलः कोलम्बकर्णश्च गन्धपुष्पश्च रोचनः ।। विज्ञानतैलगर्भश्च स्मृतिसंख्याभिधा स्मृतः । (रा.नि.) ("Ankolah kotharo reci gūdhapatrā nikocakaḥ Guptasneho pītasaro madano gūdhamallikā Pitastāmraphalo jñēyo dirghakalo guņādhyakaḥKõlah kõlambakarņasca gandhapușpasca rocanaḥ Vijñānatailagarbhaśca smrtisamkhyābhidhā smrtaḥ" (Rā.ni.)]

अकोडकः कटुस्तीक्ष्णः स्निग्धोष्णस्तुवरो लघुः । रेचनः कृमिशूलामशोफग्रहविषापहा ।। विसर्पकफपित्तास्रमूषिकाहिविषापहा । तत्फलं शीतळं स्वादु श्ळेष्मनं बृंहणं गुरु ।। बल्यं विरेचनं वातपित्तदाहक्षयासजित् । ["Ankodākaḥ kāțustikṣṇaḥ snigdhoşnastuvarā laghuḥ Rēcanaḥ krmisulāmasophagrahavisāpahā Visarpakaphapittāsramūşikāhivişāpanā Tatphalam sita! am svāduḥ śļēșmaghnam brmhaņam guru Balyam virecariam vatapittadahaksayasrajit" (Bha.pra.)]

“अङ्कोलः स्निग्धतीक्ष्णोष्णः कटुको वातनाशनः । कुक्कुराखुविषं हन्ति ग्रहजन्तुविषापहः ।। भूतहत् विषहृत् चैव कण्ठ्या सूतस्य शोधनः । (ध.नि.) ["Ankolaḥ snigdhatiksņāṣṇaḥ kațukā vātanāšanaḥ Kukkurākhuvişam hanti grahajantuvişāpahaḥ Bhutahrt visahrt caiva kanthya sutasya sodhanah" (Dha.ni.)]

"श्ळेष्मळं गुरुविष्टम्भि चाङ्कोडफलमग्निजित् । (च.सं.) ["Slesmalam guruvistambhi cankodaphalamagnijit" (Ca.sam.)]

अङ्कोलमूलकल्को वा बस्तमूत्रेण कल्कितः । पानलेपनयोर्युक्तः सर्वाखुविषनाशनः ।। (अ.ह.) ["Ankolamūlakalkā vā bastamūtrēņa kalkitaḥ Panalepanayoryuktah sarvakhuvisanasanah" (A.hr.)] अकोलः कटुकः स्निग्धो विषलूतादिदोषनुत् । कफानिलहरः सूतशुध्दिकृत् रेचनीयकः ।। (रा.नि.) ["Ankolaḥ kațukaḥ snigdho vişalūtādidoşanut Kaphānilaharaḥ sūtasuddhikrt rēcaniyakaḥ" (Rā.ni.)]

रसो वान्तिकरश्यास्य विषदोषकफापहः । वातशूलशोफकृमिग्रहपीडामपित्तहा ।। रक्तदोषविसर्पघ्नः श्वानाखुविषनाशनः । ओतोर्विषकटीशूलमतिसारं च नाशयेत् ।। पिशाचपीडाशमनो बीजं चास्य तु शीतळम् । घावृध्दिकरं स्वादु चाग्निमान्द्यकरं गुरु ॥ रसे पाके च मधुरं बलकृत् कफकृत् सरम् । स्निग्धं वृष्यं च दाहनं वातपित्तक्षयापहम् ॥ रक्तदोषं कर्फ पित्तं विसर्प दैव नाशयेत् । (नि.र.) ["Rasā vāntikaraścāsyć vișadoșakaphāpahaḥ Vātasülasophakrmigrap Jamapittahā RaktadāşavisarpaghnaḥévānākhuvişanāśanaḥOtorvişakațiśūlamatisāram ca nāśayēt

image 30 Piśācapiņāśamano bijam cāsya tu sitalam Dhātuvrddhikaram svādu cāgnimāndyakaram guru Rasē pākē tu madhuram balakịtkaphakrtsaram Snigdham vrşyam ca dāhaghnam vātapittakşayāpaham Raktadõşam kapham pittam visarpam caiva nasayēt" (Ni.ra.)]

Comments

Popular posts from this blog

Medicinal Plants No 46

Medicinal Plants No 43

Medicinal Plants No 45