Medicinal Plants No 25

Allium cepa Linn.

. Liliaceae (रसोन–कुलम्)

Eng Onion Hin : Pyāj (CET) Kan : Nirulli (2008) Mal : Cuvannulli, Ceriya uli (Noum831, 2010 2001) San

: Palānquḥ (95510g:) Tam : Venkāyam, Trulli (QouiswLD, FT-CHOTTON) Tel : Ullipāya, Ulligadda, Erragadda (COJO, CONC. Jeres)

Distribution : Cultivated throughout India The plant: A biennial or perennial herb with aromatic fleshy underground

bulb; leaves linear, hollow, cylindric and fleshy; flowers many, white in globular umbels, spathe composed of 2-3 reflexed walls. The underground bulbs which are medicinally used vary in size,

colour, shape, firmness, strength of flavour and keeping quality. Parts used : bulbs Properties and uses : The bulbs are acrid, sweet, aromatic, thermogenic,

antiperiodic, antibacterial, aphrodisiac, emmenagogue, emollient, expectorant, carminative, stomachic, diuretic, anodyne and tonic. They are useful in haemorrhoids, dysentery, flatulence, dyspepsia. colic, jaundice, splenopathy, hepatopathy, pneumonopathy, asthma, bronchitis, ophthalmia, vomiting, otalgia, pharyngodynia, malarial fever, lumbago, epilepsy, tumours, wounds, paralysis, arthralgia, leucoderma and skin diseases.

चतुर्थों लशुनो रक्तः पलाण्डुश्च पलाण्डुकः । वारणो दुर्दनो दुर्दुर्नतार्कः परिकीर्तितः ॥ (अ.म.) ["Caturtthö lasuno raktah palandusca palāņdukah Vārano durdano durduratarkaḥ parikírttitaḥ" (A.ma.)]

पलाण्डुः तीक्ष्णकन्दश्च उळ्ळी च मुखदूषणः । शूदप्रियः कृमिघ्नश्च दीपनो मुखगन्धकः ॥ बहुपत्रो विश्वगन्धो रोचनो रुद्रसंज्ञकः । (रा.नि.)("Paländuh tikṣṇakandaśca ulli ca mukhadūṣaṇaḥ Sūdrapriyah krmighnasca dipano mukhagandhakaḥ Bahupatro viśvagandhö rõcano rudrasamiñakah" (Rā.ni.)]

"पलाण्डुस्तु गुणौ यो रसोनसदृशो बुधैः । स्वादुः पाके रसेनोष्णः कफकृन्नातिपित्तळः ।। 'हरते केवलं वातं बलवीर्यकरो गुरुः । (भा.प्र.) ["Palandustu guņairjñēyo rasõnasaděśő budhaiḥ Svāduḥ pākē rasēnosnaḥ kaphakrnnātipittaļaḥ Harate kevalam vatam balaviryakaro guruh" (Bha.pra.)]

“श्ळेष्मळो मारुतघ्नश्च पलाण्डुर्न च पित्तहृत् । आहारयोगी बल्यश्च गुरुर्वृष्योऽथ रोचनः ।। (च.सं.सू. २७) ["S!ēşmalo mārutaghnasca palāņdurna ca pittahrt Aharayogi balyasca gururvrsyojtha rocanah" (Ca.sam. Su.27)

नात्युष्णवीर्यो निलहा कटुश्च तीक्ष्णो गुरुर्नातिकफावहश्च । बलावहः पित्तकरोथ किञ्चित् पलाण्डुरग्नि परिवर्धयेत्तु ।। स्निग्धो रुचिष्यः स्थिरधातुकारी बल्योऽथ मेधाकफपुष्टिदश्च । (सु.सं.सू. ४६) ["Nātyusṇaviryöſnilahā kațuśca tiksno gururnātikaphāvanaśca Balāvahaḥ pittakaróſtha kiñcit palāņduragnim parivardhayēttu, Snigdho rucișyaḥ sthiradhātukārī balyo tha medhakaphapustidasca" (Su.sam.su.46)]

'बीजं पलाण्डोवृध्यः स्याद्दन्तकीटप्रमेहजित् । (नि.र.) ["Bijam palandorvrsyah syaddantakitapramehajit" (Ni.ra.)]

"पलाण्डुस्तद्गुणैन्यूनो विपाके मधुरस्तु सः । कफं करोति नो पित्तं केवलो निलनाशनम् ॥ (ध.नि.) ["Palāndustadguņairnyūno vipākē madhurastu saḥ Kapham karoti nõ pittam kēvalöſnilanāśanam" (Dha.ni.)]

पलाण्डुः कटुको बल्यः कफपित्तहरो गुरुः । वृष्यश्च रोचनः स्निग्धो वान्ति दोषविनाशनः ॥ (रा.नि.) ["Palāņquḥ katuko balyaḥ kaphapittaharo guruh Vrsyasca rocanah snigdho vantidosavinasanab" (Ra.ni.)]

"पलाण्डुर्वातकफहा शुक्ळळा शूलगुल्मनुत् । (हा.सं) (Palāņdurvātakaphahā śukļaļā śūlagulmanut" (Hā.sam.)]'पलाण्डुस्तद्गुणैयूँनः श्ळेष्मळो नातिपित्तळः । स्वादुपाकरसो नुष्णः केवलानिलनाशनः ॥ (कै.नि.) ["Palāņdustadguņaimnyūnaḥ śļēşmalo nātipittaļaḥ Svadupakarasolnusnah kevalanilanasanah" (Kai.ni.)]

Comments

Popular posts from this blog

Alpinia galanga (Greater galangal , Java galangal) Special information

Medicinal Plants No 41

Medicinal Plants No 47