Medicinal Plants No 26

Allium sativum Linn. Liliaceae (रसोन-कुलम्)

Eng : Garlic Hin : Laśun, Lahasun (214, MET) Kan : Bellulli (2363 0 Mal : Vellulli (132,281) San : Lasunah, Rasõnah (TH, THA :) Tam : Vellai puntu (QUÓTU YOUTC) Tel : Vellulli, Tellagadda (Jeren, Benede

Distribution : Cultivated throughout Inuia The plant: A scapigerous foetid perennial herb with underground

compound bulbs covered over by outer white thin scales and with simple, smooth, round stem, surrounded at the bottom by tubular leaf sheath; leaves simple, long, flat, linear; flowers small, white in rounded umbels mixed with small bulbils, the entire umbel enclosed

in a teardrop-shaped membranous spathe, flowers usually sterile. Parts used : bulbs Properties and uses : The bulbs are acrid, bitter, sweet, astringent, salty,

thermogenic, aperient, anodyne, oleagenous; aphrodisiac, anthelmintic, expectorant, febrifuge, diuretic, alexeteric, emmenagogue, rubefacient, stimulant, anticholesterol, antibacterial, antifungal and tonic. They are useful in vitiated conditions of kapha and vāta, cough, whooping cough, bronchitis, asthma, fever, facial paralysis, flatulence, colic, constipation, atonic dyspepsia, helminthiasis, duodenal ulcers, pulmonary and laryngeal tuberculosis, ophthalmopathy, cardiopathy, fatigue, leucoderma, leprosy, hysteria, haemorrhoids, sciatica, otalgia, lumbago, swellings, splenopathy, hepatopathy, pneumonopathy, arthralgia and dental caries.

राहोरमृतचौर्येण लूनाद्ये पतिता गळात् । अमृतस्य कणा भूमौ ते रसोनत्वमागताः ।। द्वेजा नाश्नन्ति तमतो दैत्यदेहसमुद्भवम् ।

1 साक्षादमृतसम्भूतेामणिः स रसायनम् ॥” (अ.ह.उ. ३९)
["Rāhoramrtcauryēņa lūnādyē patitā gaļāt Amrtasya kaņā bhūmau te rasonatvamagatāḥ Dvijā nāśnanti tamato daityadehasamudbhavam Saksadamrtasambhutergramanih sa rasayanam" (A.hr.U.39.)]

'यथामृतं वैनतेयो जहार सुरसत्तमात् । तदा ततो पतबिन्दुः स रसोनो भवत् भुवि ॥ (भा.प्र.) ["Yathamrtam vainateyo jahārā surasattamat Tada tatojpatadbinduh sa rasonofbhavat bhuvi" (Bha.pra.)]

“पञ्चभिश्च रसैर्युक्तो रसेनाम्ळेन वर्जितः । तस्मादसोन इत्युक्तो दव्याणां गुणवेदिभिः ।। (भा.प्र.) ["Pañcabhisca rasairyukto rasēnāmļēna varjitaḥ Tasmadrasona ityukto dravyanam gunavedibhih" (Bha.pra.)]

“लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् । अरिष्टो म्ळेच्छकन्दश्च यवनेष्टो रसोनकः ।। (भा.प्र.) ("Laśunastu rasonaḥ syādugragandho mahauṣadham Aristo mlecchakandasca yavanesto rasonakah" (Bha.pra.)]

कटुकश्चापि मूलेषु तिक्तः पत्रेषु संस्थितः । नाळे कषाय उद्दिष्टो नाळाग्रे लवणः स्मृतः ।। बीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः । रसोनो बृंहणो वृष्यः स्निग्धोष्णः पाचनः सरः ।। रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः । बलवर्णकरो मेधाहितो नेत्र्यो रसायनः ।। हदोगजीर्णज्वरकुक्षिशूल विबन्धगुल्मारुचिकासशोफान् । दुर्नामकुष्ठानलसादजन्तु समीरणश्वासकफांश्च हन्ति ।। (भा.प्र.) ("Kațukaścāpi mulēșu tiktaḥ patrēșu samsthitaḥ Nāļē kaṣāya uddisto na!āgrē lavaṇaḥ smrtaḥ Bijē tu madhuraḥ prokto rasastadguṇavēdibhiḥ Rasono brmhano vrsyaḥ snigdhosnaḥ pācanaḥ saraḥ Rasē pākē ca kațukastişno madhurako mataḥ Balavarņakaro mēdhāhitā nētryō rasāyanaḥ Hrdrögajirnajvarakukşiśūla vibandhagulmārucikāsasophan Durnāmakusthānalasādajantu samiranasvasakaphamsca hanti" (Bha.pra.)]

"लशुनो भृशतीक्ष्णोष्णः कटुपाकरसः सरः हृद्यः केश्यो गुरुर्वृष्यः स्निग्धो रोचनदीपनः ।। भग्नसन्धानकृत् बल्यो रक्तपित्तप्रदूषणः ।किलासकुष्ठगुल्मार्टोमेहकृमिकफानिलान् ।। सहिध्मापीनसश्वासकासान् हन्ति रसायनम् । (अ.ह.सू.६) ("Lasuno bhrsatiksnoşnah katupakarasaḥ saran Hrdyan kēśyo gururvssyaḥ snigdho rocanadipanah Bhagnasandhānakrt balyā raktapittapradūṣaṇaḥ Kilāsakușthagulmarsomehakrmikaphānilan Sahidhmapinasasvasakasan hanti rasayanam" (A.hr.Su.6)]

"स्निग्धोष्णतीक्ष्णः कटुपिच्छिलश्च गुरुः सरः स्वादुरसश्च बल्यः । वृष्यश्च मेधास्वरवर्णचक्षुभग्नास्थिसन्धानकरो रसोनः ।। हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकासशोषान् । दुर्नामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति ॥ (सु.सू.४६) ["Snigdhoşnatikṣnaḥ kațupicchilasca guruḥ saraḥ svādurasasca balyaḥ Vrşyasca mēdhāsvaravarşacakṣurbhagnasthisandhānakaro rasõnah Hrdrögajimnajvarakukşisulavibandhagulmārucikāsasoșan Durnāmakuşthānalasādajantusamiranasvasakaphamsca hanti" (Su.Su.46)]

कृमिकुष्ठकिलासघ्नो वातघ्नो गुल्मनाशनः । स्निग्धश्चोष्णश्च वृष्यश्च लशुनः कटुको गुरुः।। (च.सू.२७) ("Krmikuşthakilāsaghnā vātaghno gulmanasanah Snigdhascosnasca vrayasca lasunah katuko gurup" (Ca.Su.27)]

"पित्तरक्तविनिर्मुक्तसमस्तावरणावृते । शुद्ध वा विद्यते वायौ न द्रव्यं लशुनात् परम् ॥ (अ.ह.३.३९) ("Pittaraktavinirmuktasamastāvaraņāfſvrtē Suddhe vavidyate vayau na dravyam lasunat param" (A.hr.U.39)]

रसोन उष्णः कटुपिच्छिलश्च स्निग्धो गुरुः स्वादुरसोतिबल्यः । वृष्यश्च मेधास्वरवर्णचक्षु-भग्नास्थिसन्धानकरः सुतीक्ष्णः ॥ (ध.नि.) ["Rasõna usnah kațupicchilasca snigdho guruh svādurasõſtibalyah Vrsyasca medhāsvaravarnacakşurbhagnasthisandhankarah sutiksnah" (Dha.ni.)]"शीलयेल्लशुनं शीते, वसन्ते/पि कफोल्बण घनोदये पि वातार्तः सदा वा ग्रीष्मलीलया ॥ (अ.ह.उ.३९) ["Silayēllaśunam sitē, vasantēſpi kaphõlbaṇaḥ Ghanodayē pi vātārtaḥ, sadā vā grişmalilaya" (A.hr.U.39)] “रसोनो म्ळरसो न स्यात् गुरूष्णः कफवातनुत् । अरुचिकृमिहृद्रोगशोफघ्नश्च रसायनः ॥ (रा.नि.) ["Rasõnõlm!araso na syāt gurūṣṇaḥ kaphavātanut Arucikrmihrdrogaśõphaghnaśca rasāyanah" (Rā.ni.)]

"रसोनः सर्वांगं प्रसरति मरुन्नाशकरः सरो वृष्यः स्निग्धो गुरुररुचिकासज्वरहरः । कर्फ कासं गुल्मं क्षयति च केश्यः कृमिहरः प्रमेहार्शःकुष्ठश्वयथुहर उक्तस्त्वशिशिरः । प्रभग्ने सन्धानो रुधिर युतपित्तं प्रकुरुते ज्वरव्याधिध्वंसी पचयति च शूलप्रशमनः । (शा.नि.) ["Rasonaḥ sarvāmgam prasarati marunnāśakaraḥ sarā vrsyaḥ snigdho gururarucikāsajvaraharaḥ. Kapham kāsam gulmam kşayati ca kēśyaḥ krmiharaḥ pramēhārśaḥkuşthaśvayathuhara uktastvasisiran. Prabhagnē sandhāno rudhirayutapittam prakurutē jvaravyadhidhvamsi pacayatica sulaprasamanah" (Sa.ni.)]

"लशुनः क्षारमधुरः कण्ढ्यो वृष्यो गुरुः सरः । भग्नसन्धानकृद्बल्यो रक्तपित्तप्रदूषणः ॥ (रा.व.) ["Laśunaḥ kṣāramadhuraḥ kandhyā vrsyo guruḥ saraḥ Bhagnasandhanakrdbalyo raktapittapradusanah" (Ra.va.)]

लशुनः कटुकः पाके रसे स्निग्धो गुरुः सरः । तीक्ष्णोष्णो मधुरो वृष्यो हृयो बृंहणपाचनः ।। पित्ताम्रबलमेधाक्षिवर्णकेशस्वराग्निकृत् । भग्नसन्धानकृद् हन्यात् कफवातारुचिकृमीन् । हिक्काकासज्वरश्वासकुष्ठमेहामपीनसान् । श्वित्राझेगुल्महृद्रोगशूलशोफान् रसायनम् ॥ (कै.नि.) ("Laśunaḥ kațukaḥ pākē rasē snigdho guruḥ saraḥ Tikşnosno madhuro vrsyo hrdyo brmhaņapacanaḥ Pittāsſabalamēdhākşivarņakēśasvarāgnikrt Bhagnasandhänakrd hanyāt kaphavātārucikmin Hikkakasajvaraśvāsakuşthamēhämapinasan Svitrarsogulmahrdrogasulasophan rasayanam" (Kai.ni.)]

“ഉളളിക്കുളള ഗുണം ഹൃദ്യം തീക്ഷണം പാകേ രസം കടു വിരേചനകരം സ്നിഗ്ധം വൃഷ്യം കേശത്തിനും ഗുണം ഭഗ്നസന്ധാനകൃദ് വൃഷ്യം ദീപനം ബലവർദ്ധനം കിലാസം ഗുന്മവും വാതം കൃമികുഷ്ഠപ്രമേഹവുംപീനസം കഫമർശസ്സും കാസശ്വാസഞ്ചനാശയേത് ഹിദ്ധാവിനെ ശമിപ്പിക്കും രക്തപിത്തസ്യ വർദ്ധനം ഓരോ ഗുണങ്ങളെക്കൊണ്ടുമിതുനല്ല രസായനം.” (ഗു.പാ.) ["Ullikkulla guņam hrdyam tiksņam pākē rasam katu Virēcanakaram snigdham vrsyam kēśattinum guņam Bhagnasandhanakrd vrsyam dipanam balavarddhanam Kilāsam gulmavum vātam krmikuşthapramēhavuņi Pinasam kaphamarśassum kāsaśvāsanca nāśayēt Hidhmävine śamippikkum raktapittasya varddhanam Oro gunannalekkontumitunalla rasayanam" (Gu.pa.)

Comments

Popular posts from this blog

Alpinia galanga (Greater galangal , Java galangal) Special information

Medicinal Plants No 41

Medicinal Plants No 47