Medicinal Plants No 31

Alstonia scholaris (Linn.) R.Br. Apocynaceae (कुटज-कुलम्)

Eng : Devil tree, Shaitan wood Hin : Chāttiyān, Saittän kā jat (

ER, TIH AT HTC) Kan : Hāle (28) Mal : Elilampāla, Yaksippala, Pāla, Daivappala

(ഏഴിലംപാല, യക്ഷിപ്പാല, പാല, ദൈവപ്പാല) San : Saptaparmaḥ, Saptachadah (196790f, 744899 :) Tam: Elilappalai, Pälai (yuu, WIT) Tel : Phalagaruda, Eļākularațicettu, Ėdakulaphala

(ఫలగరుడ, ఏడాకులరటిచెట్టు. ఏడాకులఫల)

Distribution: Throughout India,in deciduous and evergreen forests, also i

plains The plant: A large evergreen tree upto 3.0 m in height with a straight ofte

fluted and buttressed bole, about 110 cm in diameter, bark greyish brown, rough, lenticellate abounding in bitter, milky latex; leaves 4in a whorl, coriaceous, elliptic-oblong, pale beneath; flowers small, greenish white, numerous in umbellate panicles, corolla tube short, very strongly scented; fruits follicles, 30-60 cm long; seeds papillose

with brownish hair at each end. Parts used: bark, leaves, milky exudate Properties and uses: The bark is bitter, astringent, acrid, thermogenic,

digestive, laxativc, anthelmintic, febrifuge, antipyretic, depurative, galactagogue, stomachic, cardiotonic and tonic. It is useful in fevers malarial ſevers, abdominal disorders, diarrhoea, dysentery, dyspepsia, leprosy, skin diseases, pruritus, tumours, chronic and fou ulcers, asthma, bronchitis, cardiopathy, helminthiasis, agalactia and debility. The tender leaves in the form of poultice are good for ulce with foul discharges. The milky exudate is bitter and is good for ulcers, vitiated conditions of vāta and otalgia.

"सप्तच्छदो गुच्छपुष्पः शतपुष्पो बृहच्छविः । सप्तपर्णः सप्तपत्रः सप्ताह्वः सप्तसंज्ञकः ॥ श्रीपर्णः स्निग्धपर्णश्च सर्वक्षीरी सुवर्णकः । geraffa facra: pretuara: 1" (31.1.)["Saptacchado gucchapușpaḥ śatapuspö brhacchaviḥ Saptaparnaḥ saptapatraḥ saptāhvaḥ saptasamjñakaḥ Sriparnaḥ snigdhaparnasca sarvakṣiri suvarnakaḥ Brhattvagiti vikhyatah sabdaih paryayvacakain" (A.ma.)]

“सप्तपर्णो विशालत्वक् शारदो विषमच्छदः । (भा.प्र.) ["Saptapano visalatvak Sarado visamacchadah " (Bha. pra.)]

“सप्तपर्णः पत्रवर्णः शुक्तिपर्णः सुपर्णकः । सप्तच्छदो गुच्छपुष्पो युग्मपर्णो मुनिच्छदः ।। बृहत्त्वक् बहुपर्णश्च तथा शाल्मलिपत्रकः । मदगन्धो गन्धिपर्णो विज्ञेयो वकिभूमितः ।। (रा.नि.) ["Saptaparnaḥ patſavarnaḥ śuktiparṇaḥ suparņakaḥ Saptacchado guccnapușpoſyugmapaļņõ municchadaḥ Brhattvak bahuparņasca tathā śālmalipatrakah. Madagandho gandhiparņā vijñēyo vankibhūmitaḥ" (Rā.ni.)]

'कुष्ठज्वरप्रशमनो विशेषात् व्रणशोधनः । तिक्तः कषायानुरसः सप्ताह्वो रक्तशोधनः ॥” (म.नि.) ["Kuşthajvaraprasamano višeşāt vraņasodhanah Tiktah kasayanurasah saptahvi raktasodhanah" (Ma.ni.)]

'सप्तपर्णो व्रणश्ळेष्मवातकुष्ठाम्रजन्तुजित् । दीपनः श्वासगुल्मघ्नः स्निग्धोष्णस्तुवरः सरः ॥ (भा.प्र.) ["Saptaparno vraņas!ēşmavātakuşthāsrajantujit Dipanah svasagulmaghnah snigdhosnastuvarah sarah" (Bha.pra.)]

सप्तपर्णः कषायोष्णस्तिक्तो दीप्तिकरः सरः । स्निग्धो हृद्यः कृमिश्वासकुष्ठगुल्मव्रणाम्रजित् ॥ मदगन्धिः त्रिदोषघ्नः शूलरक्तरुजापहः।” (ग.नि.) ["Saptaparṇaḥ kaşāyāşnastikto diptikaraḥ saraḥ Snigdho hrdyaḥ krmiśvāsakuşthagulmavſaņāsrajit Madagandhih tridosaghnah sularaktarujapahah" (Ga.ni.)]

“सा द्रमेहिनं सप्तपर्णकषायम् ” (सु.चि. ११) ("Sāndramēhinam saptapaļņakaṣāyam" (Su.Ci. 11)]

सप्तच्छदार्कक्षीराभ्यां पूरणं कृमिशूलनुत् (3.हृ.उ.२२) ["Saptacchadarkaksirabhyam puranam krmisulanut" (A.hr.U.22)]

त्वपत्रकुसुमक्षीरादिकं ग्राह्य ["Tvakpatrakusumaksiradikam grahyam"]

सप्तपर्णस्तु तिक्तोष्णस्त्रिदोषनश्च दीपनः ।
मदगन्धो निरुन्धेयं व्रणरक्तामयकृमीन् ॥ (रा.नि.) ["Saptaparnastu tiktoşnastridoşaghnaśca dipanaḥ Madagandhinirundhelyam vranaraktamayakrmin" (Ra.ni.)]

"त्रिदोषशमनो हृद्यः सुरभिर्दीपनः सरः । शूलगुल्मकृमीन् कुष्ठं हन्ति शाल्मलिपत्रकः ।। (ध.नि.) ["Tridõsasamano hrdyaḥ surabhirdipanaḥ sarah Sulagulmakrmin kustham hanti salmalipatrakah" (Dha.ni.)]

सप्तपर्णः कषायोष्णः सुस्निग्धो दीपनः सरः हृद्यो दोषकृमीश्वासकुष्ठगुल्मव्रणास्रजित् ॥ “ (कै.नि.) ["Saptaparṇaḥ kasāyosnaḥ susnigdho dipanaḥ sarah Hrdyo dosakrmisvāsakusthagulmavranasrajit " (Kai.ni.)]

Comments

Popular posts from this blog

Medicinal Plants No 46

Medicinal Plants No 43

Medicinal Plants No 45