Medicinal Plants No 33

Amaranthus spinosus Linn. Amaranthaceae (तण्डुलीय-कुलम्)

Eng : Prickly amaranth Hin : Caulēyi, Kațēli (atsseit, F237) Kan : Mulluhalavesõppu (wwey Jorda) Mal : Mullancira, Cerucira (218310, 0202110) San : Tandulīyaḥ (quçota ) Tam : Mullukkirai (Lotos&o) Tel : Mullutoțakūra (sušijerewsvog)

Distribution: Throughout India, in waste lands The plant: An erect, glabrous, spinous herb, varying in colour from green

lo red or purple, 30–60 cm in height with grooved branches and sharp divaricate spines in the leaf axils; leaves simple, alternate, ovate, lanceolate or oblong, entire, glabrous above, main nerves numerous, conspicuous below; flowers small, sessile, yellowish white or pale green, numerours, in dense axillary clusters and in terminal or interrupted spikes; fruits ovoid capsules, membranous,

circumscissile about the middle. Parts used: whole plant Properties and uses: The plant is sweet, cooling, alexeteric, laxative,

diuretic, stomachic, antipyretic, febrifuge, sudorific, galactagogue, haematinic, appetiser and tonic it is useful in vitiated onditions of pitta, hyperdipsia, burning sensation, hallucination, leprosy, eczema, bronchitis, leucorrhoea, menorrhagia, haemorrhoids, abscesses, boils, burns, strangury, nausea, flatulence, colic, anorexia, fever, intermittent fevers, agalactia, anaemia and general debility.

The roots are thermogenic and haemostatic. They are useful in vitiated conditions of kapha, menorrhagia, haemoptysis, haematemesis and leucorrhoea.

कथयन्ति तण्डुलीयं माबीरं तण्डुलेयकं घोषम् घननादं तण्डुलकं घनस्वनं तण्डु)लीवेगम् ।। घनरोचिर्महानादं तण्डुलं तण्डुमित्यपि । तण्डुलीयकमित्याः शब्दैः पर्यायवाचकैः ॥ " ( अ.म.) ("Kathayanti tanquliyam mābiram tanqulēyakam ghosamGhananādam tanqulakam ghanasvanam tandu)livēgam Ghanarocirmahānādam tandulam tandumityapi Tanduliyakamityaryan sabdaih paryayavācakaih" (A.ma.)]

'तण्डुलीयो मेघनादः काण्डेरस्तण्डुलेरकः । भण्डीरस्तण्डुलीबीजो विषघ्नश्चाल्पमारिषः ।। (भा.प्र.) ["Tenduliyo mēghanädah kandērastandulērakah Bhandirastandulibijo visaghnascalpamarisah" (Bha.pra.)]

'तण्डुलीयस्तु भण्डीरस्तण्डुली तण्डुलीयकः । ग्रान्थिली बहुवीर्यश्च मेघनादो घनस्वनः ।। सुशाकः पथ्यशाकश्च स्फूर्जथुः स्वनिताह्वयः । वीरतण्डुलनामा च पर्यायाश्च चतुर्दश ॥ (रा.नि.) ("Tanduliyastu bhanơirastanduli tanquliyakaḥ Granthili bahuviryaśca mēghanādo ghanasvanaḥ Susakaḥ pathyaśākaśca sphūrjathuḥ svanitāhvayaḥ Viratandulanāmā ca paryāyāśca caturdaśa" (Rā.ni.)]

"तण्डुलीयो लघुः शीतो रूक्षः पित्तकफास्रजित् । सृष्टमूत्रमलो रुच्यो दीपनो विषहारकः ॥” (भा.प्र.) ["Tanduliyo laghuḥ sito rūkşah pittakaphasrajit Srstamūtramalo rucyo dipanā vişahārakaḥ" (Bhā.pra.)]

तण्डुलीयस्तु शिशिरो मधुरो विषनाशनः । रुचिकृद्दीपनः पथ्यः पित्तदाहभ्रमापहः ।। तण्डुलीयकदळं हिमस्पर्शः पित्तरक्तविषकासविनाशी । ग्राहकं च मधुरं च विपाके दाहशोषशमनं रुचिदायि ।। (रा.नि.) ("Tanduliyastu śiśiro madhurā vişanāśanaḥ Rucikrddipanaḥ pathyan pittadāhabhļamāpahaḥ Tanquliyakadaļaſ himasparśaḥ pittaraktavişakāsavināsi Grāhakam ca madhuram ca vipākē dāhaśõşaśamanam rucidãyi " (Rā. ni.)]

तण्डुलीयकमूलं स्यादुष्णं श्ळेष्मविनाशतम् । रजोरोधकरं रक्तपित्तप्रदरसंहरम् ॥ (आ.सं.) ["Tanquliyakamūlam syāduşņam ślēşmavināśanam Rajorodhakarem raktapittapradarasamharam" (A.sam.)] तण्डुलीयो विषघ्नश्च रूक्षः शीततरः शुचिः । मधुरो रसपाकाभ्यां रक्तपित्तापघातकः ॥ (ध.नि.) ("Tanquliyo vişaghnasca rūkṣaḥ sitataraḥ śucih Madhurõ rasapākābhyām raktapittāpaghātakaḥ" (Dha.nl.))

“तण्डुलीयो हिमो रूक्षः स्वादुपाकरसो लघुः ।। मदपित्तविषाम्रघ्नो दीपनः सृष्टमूत्रविट।। " (कै.नि.) ("Tanquliyā himo rūkṣaḥ svādupākarasó laghuḥMadapittavisasraghno dipanah srstamutravit" (Kai.ni.)]


तण्डुलियो लघुः शीतो रूक्षः पित्तकफाजित् । सृष्टमूत्रमलो रुच्यो दीपनो रक्तपित्तहा ।" (म.पा.नि.) ["Tanquliyo laghuḥ sito rūkşaḥ pittakaphāsrajit Srstamutramalo rucyo dipano raktapittahā" (Ma.pā.ni.)

'तण्डुलीयो हिमो रूक्षः स्वादुपाकरसो लघुः रक्तपित्तहरो हृयो विषघ्नो मदनाशनः ॥ (सो.नि.) ["Tanquliyo himo rūkṣaḥ svādupăkaraso laghuḥ Raktapittahari hrdyo visaghno madanasanah (So.ni.)]

Comments

Popular posts from this blog

Medicinal Plants No 46

Medicinal Plants No 43

Medicinal Plants No 45