Medicinal Plants No 36

Amorphophallus paeoniifolius (Dennst.) Nicolson var. companulatus (Decne.) Sivad. (A. campanulatus Decne.) Araceae : (सूरण-कुलम्)

Eng : Elephant foot yam Hin : Süran, Jamikand (EPOT, FHP) Kan : Suvarnagadda (Rwania Mal : Cěna (Ram) San : Süraṇaḥ (TUT:) Tam : Karuņaikkilanku (569) Syne) Tel : Kandagadda (soon)

Distribution: Throughout India, cultivated The plant: A stout herbaceous plant with underground hemispherical

depressed dark brown corm; leaves compound, large, solitary, petiole stout, mottled, 60–90 cîn long, leaflets 5--12.5 cm long of variable width, obovate or oblong, acute, strongly and many-nerved; male and female inflorescences contiguous, neuters absent, appendage of spadix subglobose or amorphous, equalling or longer than the fertile region, spathe campanulate, pointed, strongly, closely veined, greenish.pink externally, base within purple, margins recurved, undulate and crisped, male inflorescence subturbinate, female 7.5cm

or more long; fruits obovoid 2–3 seeded red berries. Parts used: corms Properties and uses: The corms are acrid, astringent, thermogenic, irritant,

anodyne, anti-inflammatory, anti haemorrhoidal, haemostatic, expectorant, carminative, digestive, appetiser, stomachic, anthelmintic, liver tonic, aphrodisiac, emmenagogue, rejuvenating and tonic. They are useful in vitiated conditions of vāta and kapha, arthralgia, elephantiasis, tumours, inflammations, haemorrhoids, haemorrhages, vomiting, cough, bronchitis, asthma, anorexia, dyspepsia, flatulence, colic, constipation, helminthiasis hepatopathy, splenopathy, amenorrhoea, dysmenorrhoea, seminal weakness, fatigue, anaemia and general debility.

The roots are ophthalmic and emmenagogue, and are useful in

ophthalmia, amenorrhoea and boils. सूरणः स्याच्छत्रकः स्यान्महानाळस्त्रिशीर्षपात् । त्र्यंकुरश्चंचुमारिश्च छत्रवृन्तस्सितात्मकः ॥ (अ.म.)["Sūraṇaḥ syācсhatſakaḥ syātmahānāļastriśīrşapāt Tryamkurascamcumarisca chatravntassitātmakah" (A.ma.)] "सूरणः कन्द ओळश्च कन्दळो र्शोघ्न इत्यपि । (भा.प्र.) ["Suranah kanda olasca kandalblrsoghna ityapi" (Bha.pra.)]

कण्डूलः सूरणः कन्दी सुकन्दी स्थूलकन्दकः । दुर्नामारि सुवृत्तश्च वातारिः कन्दसूरणः ।। अर्शीघ्नस्तीव्रकन्दश्च कन्दाहः कन्दवर्द्धनः । बहुकन्दो रुंच्यकन्दः सूरकन्दस्तु षोडशः ॥ (रा.नि.) ("Kandūlaḥ sūraṇaḥ kandi sukandi sthūlakandakaḥ Dumāmāri suvrttasca vātāriḥ kandasūraṇaḥ Arsöghnastívsakandaśca kandārhaḥ kandavarddhanah Bahukando rucyakandah surakandastu sodasah" (Ra.ni.)]

“सूरणो दीपनो रूक्षः कषायः कण्डुकृत् कटुः । विष्टंभि विशदो रुच्यः कफार्शःकृन्तनो लघुः ।। विशेषादर्शसे पथ्यः प्ळीहगुल्मविनाशनः । सर्वेषां कन्दशाकानां सूरणः श्रेष्ठ उच्यते ।। ददूणां कुष्ठिनां रक्तपित्तिनां न हितो हि सः । सन्धानयोगं सम्प्राप्तः सूरणो गुणवत्तरः ।। (भा.प्र.) ["Sūraņā dipano rūkṣaḥ kaşāyaḥ kandukſt kațuḥ Vistambhi visado rucyaḥ kaphāṛśaḥkrntano laghuḥ Viśēşādarśasē pathyaḥ p!ihagulmavināšanaḥ Sarvēsām kandaśākānām sūraṇaḥ śrēștha ucyatē Dadrūņām kusthinām raktapittinām na hito hi saḥ Sandhanayogam sampraptah surano gunavattarah" (Bha.pra.)]

'सूरणो विशदो रूक्षः कषायः कटुको लघुः । विष्टंभि दीपनो रुच्यो वलासगुदकीलहृत् ॥ वनसूरणकन्दस्तु विशेषादर्शसां हितः । गुल्मे स्थौल्ये तथा वाते श्ळेष्मवाते हितः परम् ॥ रक्तपित्तप्रकोपी स्याच्छाकं सूरणसंभवम् । नाळं सूरणजं रुच्यं कफवातहरं लघु ॥ अर्शसां तु विशेषेण हितं कामाग्निदीपनम् । वनसूरणजं रूक्षं नाळं कटुविपाकि च । दीपनं संसनं गुल्मकृमिशूलनिषूदनम् ॥ (कै.नि.) ["Sūraņā visadā rūkṣaḥ kaşāyaḥ kațuko laghuḥ Vistambhi dipano rucyō valāsagudakilahrt Vanasūranakandastu viśēşādarśasām hitaḥ Gulmē staulyē tathā vātē ś!ēşmāvatē hitaḥ param Raktapittaprakāpi syācchākam sūraṇasambhavam Nālam sūranajam rucyam kaphavātaharam laghuArśasām tu viśēsēņa hitam kāmāgnid ipanam Vanasūraňajam rūkșarn nāļam kațuvipāki ca Dipanam sramsanam gulmakrmi Sulanisudanam" (Kai.ni.)]

दीपनः सूरणो रुच्यः कफघ्नो विशदो लघुः । विशेषादर्शसां पथ्यः..................... (अ.ह.सू.) ["Dipanaḥ sūraņā rucyaḥ kaphaghno visacó laghuḥ Viśēsādarśasām pathyaḥ

" (A.hr.Su.)]

शूरणः कटुकरुच्यदीपनः पाचनः कृमिकफानिलापहः । श्वासकासवमनार्शसां हरः शूलगुल्मशमनो स्रदोषकृत् ॥ (रा.नि.) ["Suranah katukarucyadipanah pācanaḥ kṣmikaphānilāpahaḥ Svāsakāsavamanāļśasām hāraḥ Sulagulmasamano/sradosakrt" (Ra.ni.)]

"विशेषादर्शसां पथ्यः ["Viśēsādarśasām pathyan

(सो..नि.)

." (So.ni.)]

"सूरणो दीपनो रूक्षः कफार्शःकृन्तनो लघुः । तद्वदन्यो वज्रकन्दः कफघ्नः पित्तरक्तकृत् ॥ (म.वि.) ["Sūrano dipano rūkṣaḥ kaphāļśaḥkrntano laghuḥ Tadvadanyo vajrakandah kaphaghnah pittaraktakrt" (Ma.vi.)]

'सूरणो दीपनो रूक्षः कषायः कटुकण्डुकृत् । विष्टंभि विशदो रुच्चः कफार्शःकृन्तनो लघुः ॥ नाळं सूरणकं रुच्यं कफवातहरं लघुः । अर्शसां तु विशेषेण हितं कामाग्निदीपनम् ॥ (म.पा.नि.) ["Sūrano dipano rūkṣaḥ kaşāyaḥ kațukandukſt Viştambhi viśado rucyaḥ kaphāṛśaḥkịntano laghuḥ Nālam sūraņakam rucyam kaphavātaharam laghuḥ Arśasām tu viśēsēņa hitam kāmāgnidipanam" (Ma.pā.ni.)]

]

ईषत्कषायः कटुका रूक्षा विष्टंभिनो गुरवः कफवातळः पित्तहरश्च ।" (सु.सू.) ["lşatkaşāyaḥ katuka rūksā vistambhino guravaḥ kaphavāta!ah pittaharasca" (Su.Su.)]

“ചേന നന്നു കഫത്തിന്നും രുചിക്കും ദഹനത്തിനും ലഘുവായിട്ടിരിപ്പോന്നു വിശദം താനുമേറ്റവും. കാട്ടുചേന വിശേഷിച്ചുമർശ്ശസ്സിന്നേറ്റവും ഗുണം Ghodno ponDo opaminolojodimoom1 movom.." (...) ["Cena nannu kaphattinnum rucikkum dahanattinumLaghuvāyittirippönnu visadam tänumēttavum Käțfucēna viśēşiccumaráśassinnēttavum guņam Gulmam vātakapham medassityādinañca nāśanam." (u.pā.) Remarks: The wild variety of this, vanasūrana, is said to be more effective in the

treatment of haemorrhoids: But this has to be washed, boiled in butter milk and dried a few times and thus purified before use.

Comments

Popular posts from this blog

Medicinal Plants No 46

Medicinal Plants No 43

Medicinal Plants No 45