Medicinal Plants No 37

Anacardium occidentale Linn. Anacardiaceae : (आम्र-कुलम्)

Eng : Cashewnut tree Hin : Dük, Kāju (500) Kan

: Gērumara, Turakagēru (Medido sofred.) Mal

: Kaśumāvụ, Parankimăvų (Aswajoon, jooni) : Vrkkabijah, Vrkkaphalah, Vēnāmrah

(वृक्कबीजः, वृक्कफलः, वेनाम्रः) Tam : Muntiri (fi) Tel

: Gidimăvridi (32)

Distribution: Cultivated and wild especially on the sea coast The plant: A small tree with short, thick, crooked trunk; leaves large,

obovate, rounded at the apex; inflorescence terminal, longer than the leaves; flowers yellow, streaked with pink; fruits greenish grey, nuts

on yellow or scarlet flesh pedicel. Parts used: roots, bark, leaves, fruits Properties and uses: The roots are considered purgative. The bark has

alterative propertics and is used along with the inflorescence for the treatment of snakebite. The bark and leaves are useful in odontalgia and ulitis. The gum from the bark is recommended in leprosy, ringworm, corns and obstinate ulcers. Fruits are acrid, sweet, thermogenic, aphrodisiac, trichogenous and anthelmintic, and are useful in vitiated conditions of vāta and kapha, skin diseases, dysentery, haemorrhoids and anoi exia. They are used for preventing hair loss and to increase the growth of hair. The kernels constitute a highly nutritious and concentrated food. A delicious drink is also derived from the spongy thalamus.

गुच्छपुष्पो वृक्कबीजः पृथक्बीजो रुजाकरः । अग्न्याह्वो रुष्करः क्षुद्रः स्निग्धः पीतफलः स्मृतः ॥ (स्व.) ["Gucchapuspo vrkkabijah prthagibijo rujākaraḥ Agnyahvõsruskaraḥ kṣudraḥ snigdhah pitaphalah smtah" (Sva.)]

'वेनाम्रोथ बहिर्बीजो प्रोक्तः शोफहरश्च सः” (स्व.) ["Vēnāmrostha bahirbijah proktaḥ śõphaharaśca sah" (Sva.)]काजूतको वृत्तपत्रो गुच्छपुष्पश्च पार्वती । स्निग्धपीतफलश्चैव पृथाबीजो ह्यरुष्करः ॥ (शा.नि.) ["Kājūtako vrttapatro gucchapuspasca pārvati Snigdhapitaphalascaiva prthagbijo hyaruskarab" (Sa.ni.)]

*गुणैर्भल्लातवत् ज्ञेयं विशेषादस्य बीजकम् । सुभृष्टं मधुरं स्निग्धं हृद्यं वृष्यं रसायनम् ।। कफवातहरं श्वासकासघ्नं बलपुष्टिकृत् । बीजास्थितैलमस्यैव तीक्ष्णं दाहकरं परम् ।। अग्निवत् स्फोटजनकं व्रणक्ळेदरुजादिकृत् । सुसंस्कृतं साधुसिद्धं युक्त्या चैतत् प्रयोजितम् ।। श्वित्रकुष्टविसर्पादीन् नाशयेन्नात्र संशयः । ईषत् कषाय मधुरं फलमस्यरुचिप्रदम् ।। कृमिघ्नं दीपनं पथ्यं वृष्यं वातकफापहम् । वेनाम्रस्त्वक् कषायः स्यात् त्वच्यो व्रण्यः कफापहः ।। विषकण्डूकुष्ठशोफश्वित्रवीसर्पनाशनः ।" (स्व.) ["Gunairbhallatavat jñêyam visēsādasya bijakam Subhrstam madhuram shigdham hrdyam vrşyam rasāyanam Kaphavātaharam svāsakāsaghham balapuştikrt Bijasthitailamasaiva tiksņam dāhakaram param Agnivat sphötajanakam vranakļēdarujādikrt Susamskrtam sādhusiddham yuktyä сaitat prayõjitam Svitrakuşthavisarpādin näsayēnnātra samsayan Ișat kaṣāyamadhuram phalamasya rucipradam Krmighnam dipanam pathyam vrşyam vātakaphāpaham Vēnāmrastvak kasāyaḥ syāt tvacyõ vịanyaḥ kaphāpahaḥ Visakandukusthasophasvitravisarpanasanah" (Sva.)]

T

“काजूतकस्तु तुवरो मधुरोष्णो लघुः स्मृतः । धातुवृद्धिकरो वातकफगुल्मोदरज्वरान् ।। कृमिव्रणाग्निमान्द्यानि कुष्ठा च श्वेतकुष्ठकम् । संग्रहण्यर्शानाहान्नाशयेदिति कीर्तितः ॥” (नि.र.) ["Kājūtakastu tuvaro madhuroşno laghuḥ smrtaḥ Dhātuvrddhikaro vātakaphagulmõdarajvarān Krmivranägnimandyāni kusthā ca svētakusthakam Samgrahanyarśānāhānnāśayēditi kirttitaḥ" (Ni.ra.)]

Comments

Popular posts from this blog

Medicinal Plants No 46

Medicinal Plants No 43

Medicinal Plants No 45