Medicinal Plants No 42

Anethum graveolens Linn. (Anethum sowa Roxb. ex DC. Peucedanum graveolens Linn. (in part)) Apiaceae (शतपुष्पा-कुलम्)

Eng : Dill, Garden dill, Anet Hin : Söyă (HR) Kan : Sabbasige (ಸಬ್ಬಸಿಗೆ) Mal : Satakuppa (100) San : Śatapuspa (Payout) Tam : Satakuppi (HSGULI) Tel : Śatakuppivittulu (šosv.3) Desser)

Distribution: Throughout India, cultivated The plant: A glabrous aromatic annual herb, 30–90 cm in height with

hollow finely grooved stem, striped dark green and white with bluish spots; leaves compound, 2-3 pinnate, bluish green, segments filiform, leafsheath surrounds the stem; flowers yellow, in flat compound

umbels; fruits narrowly winged, vittae large and conspicuous. Parts used: fruits Properties and uses: The fruits are acrid, bitter, thermogenic, deodorant,

digestive, carminative, stoinachic, anthelmintic, anodyne, anti-inflammatory, diuretic, emmenagogue, galactagogue, expectorant, cardiotonic, anaphrodisiac, febrifuge, sudorific, antispasmodic, antidysenteric, alexeteric and vulnerary. They are useful in halitosis, flatulence, colis, dyspepsia, intestinal worms, odontalgia, arthralgia, inflammation, strangury, amenorrhoea, dysmenorrhoea, agalactia, hiccough, cough, asthma, bronchitis, spermatorrhoea, fever, ulcers, skin diseases, splenopathy, hepatopathy, uropathy, gleet, syphilis, haemorrhoids and cardiac debility.

"मिसिरुद्दिष्टा घोषा शतपुष्पा सेतिका शष्पा चेति । कारव्युत्कटपुष्पी मगधी मधुपुष्पिकाप्यतिच्छत्रा ॥ (अ.म.) ["Misiruddiştā ghoşā satapuşpā sētikā saşpā cēti Kāravyutkațapuşpi magadhi madhupuşpikāpyaticchatļā" (A.ma.)]

शतपुष्पा शताह्वा च मधुरा कारवी मिसिः ।अतिलम्बी सितछत्रा संहिता छत्रिकापि च ॥ (भा.प्र.) ["Satapușpā šatānvā ca madhurā kāravimisiḥ Atilambi sitachatra samhita chatrikāpi ca " (Bha.pra.)]

'शताह्वा शतपुष्पा व मिसि?षा च पोतिका । अहिछत्राप्यवाक्पुष्पी माधवी कारवी शिफा || संघातपत्रिका छत्रा वज्रपुष्पा सुपुष्पिका । शतप्रसूना बहळा पुष्पाह्वा शतपत्रिका ॥ वनपुष्पा भूरिपुष्पा सुगन्धा सूक्ष्मपत्रिका । गन्धारिका/तिच्छत्रा च चतुर्विंशति नामका ॥ (रा.नि.) ("Satāhvā śatapuşpā ca misięghöşā ca potikā Ahicchatrāſpyavākpușpi mādhavi karavi siphā Şamghātapatrikā chatrā vajrapuspa supuşpikā Sataprasūnā bahalā puspahvă satapatrikā Vanapuspa bhūripuspä sugandha sükşmapatrikā Gandharikajticchatrā ca caturvimsati namakā" (Ra.ni.)] 'शतपुष्पा सूक्ष्मपत्रा पीतपुष्पा तिछत्रका । प्रसिद्धा क्षेत्रविख्याता दीपनोक्ता महर्षिभिः ॥ (शा.नि.) ["Satapuspā sūksmapatrā pitapuspäſtichatrakā Prasiddha ksetravikhyata dipanokta maharsibhin" (Sa.ni.)]

लघूष्णा कटुका पाके कफवातनिबर्हणि । अन्नगन्धहरा रुच्या शाकसौगन्ध्यदा मिसिः ॥ (म.नि.) ["Laghūsņā kațukā pākē kaphavātanibarhani Annagandhaharā rucyā sākasaugandhyadā misiḥ" (Ma.ni.)]

शतपुष्पा लघुस्तीक्ष्णा पित्तकृत् दीपनी कटुः । उष्णा ज्वरानिलश्ळेष्मव्रणशूलाक्षिरोगहृत् ॥" (भा.प्र.) ["Satapușpā laghustikşņā pittakrt-dipant kațuḥ Usna jvaranilaslesmavranasulaksirogahrt" (Bha.pra.)]

शताह्वा कटुका तिक्ता स्निग्धोष्णा श्ळेष्मवातजित् । ज्वरनेत्रव्रणान् हन्ति वस्तिकर्मणि शस्यते ।। शरपुष्पादळं चोक्तं वृष्यं रुधिरगुल्मजित् । वातघ्नं दीपनं स्तन्यं पित्तकृत् रुचिदायकम् ॥ (ध.नि.) ("Satānvā kațukā tiktā snigdhöşņā slēşmavātajit Jyaranētravsaņān hanti vastikarmaņi śasyatē Satapuspādalam coktam vrsyam rudhiragulmajit Vataghnam dipanam stanyam pittakrt rucidayakam" (Dha.nl.)]

'शतपुष्पा कटुस्तिक्ता तीक्ष्णोष्णा दीपनी लघुः ।पित्तळा कफवातघ्नी मेध्या स्निग्धा ज्वरापहा ।। निहन्ति शूलदाहाक्षिरोगतृष्णावमिव्रणान् । (कै.नि.) ['Satapuspä kațustiktā tiksnoşņā dipani laghui Pittaļā kaphavataghni mēdhyā snigdhā jvarapahā Nihanti Suladahaksirogatrsnavamivranan'" (Kai.ni.)]

शतावा पित्तळा लघ्वी तिक्ता कट्वग्निदीपनी । उष्णा मेध्या वस्तिकर्मप्रशस्ता कफनाशिनी ।। वातं ज्वरं च शूलं च योनिशूलं च नाशयेत् । आध्मानं चक्षुरोगं च व्रणं चैव विनाशयेत् ॥ (नि.र.) [Satāhvā pittaļā laghvi tiktā katvagnidipani Uşņā mēdhyā vastikarmaprasastā kaphanasini Vātam jvaram ca sulam ca yöniśülam ca nāśayet Adhmānam cakşurōgam ca vranam caiva vinäśayēt" (Ni.ra.)]

शताह्वा तु कटुस्तिक्ता स्निग्धा श्ळेष्मातिसारनुत् । ज्वरनेत्रव्रणघ्नी च वस्तिकर्मणि शस्यते ॥ (रा.नि.) [Satāhvā tu kațustiktā snigdhā slēşmātisāranut, Jvaranetravranaghni ca vastikarmani Sasyate" (Ra.ni.)]

शतपुष्पा लघुस्तीक्ष्णा पित्तकृद्दीपनी कटुः । उष्णा ज्वरानिलश्ळेष्मव्रणशूलाक्षिरोगजित् ॥ (म.पा.नि.) [Satapuspa laghustikşnā pittakrddipani katuḥ Usna jvaranilaslesmavranasulaksirogajit'" (Ma.pa.ni.)]

शताह्वा कफवातार्श आमातीसारशूलनुत् । तीक्ष्णोष्णा कटुका पाके रुच्या पित्ताग्निवर्द्धनी ॥ (सो.नि.) Satähva kaphavātāssa ämātisarasulanut Tiksnoşņā katukā pākē rucyā pittāgnivarddhani" (So.ni.)]

എരിച്ചുകച്ചിരിപ്പോന്നു ചതകുപ്പയുടെ രസം സ്നിഗ്ദ്ധമായുഷ്മായുളളു കഫപിത്തവിനാശനം തീപ്പുണ്ണിനേറ്റവും നന്നു വസ്തിഗുന്മത്തിനുത്തമം (ഗു.പാ.) [Ericcukaccirippönnu catakuppayuțe rasam Snigddhamāyuşnamāyullu kaphapittavināśanam Tippuppineffavum nannu vastigulmattinuttamam" (Gu.pa.)]

Comments

Popular posts from this blog

Medicinal Plants No 46

Medicinal Plants No 43

Medicinal Plants No 45