Medicinal Plants No 49

Areca catechu Linn. Arecaceae : (पूग-कुलम्)

Eng : Arecanut tree, Betelnut tree Hin : Supari (9) Kan : Adike (eas) Mal : Kavunnų, Kamunnü, Kamukų, Ațaykkämaram

(കവുങ്ങ്, കമുങ്ങ്, കമുക്, അടയ്ക്കാമരം) San : Pūgah (9) Tam : Pakkumaram (USGLDTI) Tel : Vakka, Põka (352-365)

Distribution : Cultivated throughout India The plant : A tall slender unbranched palm with a crown of leaves, stem

annulate; leaves pinnate with a conspicuous sheath; flowers in spadix, male many at the upper portion, female much larger and few at the base; fruits 3.8 - 5 cm long, smooth, orange or scarlet when

ripe. Parts used: roots, leaves, fruits Properties and uses : A decoction of the root is a reputed cure for sore

lips. The juice of tender leaves is mixed with oil and is used as an embrocation in cases of lumbago. The nuts are used either raw or cured. They are cooling, astringent, diuretic, digestive, anthelmintic, aphrodisiac, ſervine tonic and emmenagogue. They are useful in urinary disorders, anorexia and general debility. In veterinary medicine, they are employed as a vermifuge especially for tape worm. Chewing of nuts facilitates salivation and prevents decay of teeth; but its continued use blackens and loosens them. The constant use of this nut might result in oral carcinoma. The juice of tender nuts in small doses is a good laxative. The burnt nut is often used as dentifrice.

पूगः संसी चिक्को घोण्टाफलश्च गोपफलः । गोपः कैडर्यफलः कालत्वग्गुवाकफल उद्वेगी | पूगी पूगफलाह्वः ताम्बूलफलश्च पट्टिकः प्रोक्तः । (अ.म.) ["Pūgaḥ spamsi cíkko ghônţāphalasca gopaphalaḥ Göpaḥ kaidaryaphalaḥ kalatvaggi'vākaphala udvēgi · Pügi pūgaphalāhvaḥ tāmbūlaphalasca pațţikaḥ pröktaḥ" (A.ma.)]"घोण्टा पूगी च पूगश्च गुवाकः क्रमुकस्य च । फलं पूगीफलं प्रोक्तमुद्वेगं च तदीरितम् ॥ (भा.प्र.) ("Ghönțā pūgi ca pūgaśca guvākaḥ kṣamukasya ca Phalam pugiphalam proktamudvegam ca tadiritam" (Bha.pra.)]

'पूगस्तु पूगवृक्षश्च क्रमुको दीर्घपादपः । वल्कतरुर्दृढवल्कश्चिक्कणश्च मुनिर्मतः ।। पूगस्तु चिक्कणी चिक्का चिक्कणं श्ळक्ष्णकं तथा । उद्वेगं क्रमुकफलं ज्ञेयं पूगफलं वसु ॥ (रा.नि.) ("Pūgastu pūgavļkşaśca kramuko dirghapādapaḥ Valkatarurdrdhavalkaścikkaņaśca munirmataḥ Pūgastu cikkani cikkā cikkaņam šļakşņakam tathā Udvegam kramukaphalam jneyam pugaphalam vasu" (Ra.ni.)]

कषायमधुरं भेदि रोचनं मोहकृद् गुरुः । पूगन्तु मुखवरस्यमलदौर्गन्ध्यनाशनम् (म.नि.) ["Kaşāyamadhuram bhēdi rocanam mohakrd guruh Pigantu mukhavairasyamaladaurgandhyanasanam" (Ma.ni.)]

'भेदी सम्मोहकृत् पूगं कषायं स्वादु रोचनम् । कफपित्तहरं रूक्षं वकाकळेदमलापहम् ॥ (घ.नि.) ["Bhēdi sammohakrt pūgam kaşāyam svādu rocanam Kaphapittaharam ruksam vaktrakledamalapaham" (Dha.ni.)]

'पूगवृक्षस्य निर्यासो हिमः सम्मोहनो गुरुः । विपाके सोष्णकक्षारः साम्ळो वातघ्नपित्तळः ।। सेरी च मधुरा रुच्या कषायाम्ळा कटुस्तथा । पथ्या च कफवातघ्नी सारिका मुखदोषनुत् ॥ (रा.नि.) ["Pūgavrkşasya niryāsā himaḥ sammohano guruh Vipākē sāşnakakşāraḥ sām!o vātagnapitta!aḥ Sēri ca madhurā rucyā kaşāyāmā kațustathā Pathyä сa kaphavātaghni sārikā mukhadāşanut" (Rā.ni.)]

पूगं रूक्षं सरं किञ्चित् कषायं मधुरं गुरु ॥ रोचनं मोहनं हृद्यं कफपित्तनिबर्हणम् । दीपनं वक्त्रवैरस्यमलदौर्गन्ध्यनाशनम् ॥ आर्दै तु गर्वभिष्यन्दि दृष्ट्यग्निमान्द्यकृत् परम् । शुष्कं तु वातळं स्निग्धं त्रिदोषशमंन परम् ।। स्विन्नपूगं त्रिदोषघ्नं पक्वं शुष्कं तु वातळम् । पक्वार्द्र गुर्वभिष्यन्दि बाला, कफपित्तहृत् ॥ पूंग स्याद् दृढमध्यं यत् श्रेष्टं नानाविणं हि तत् पाकदेशादिभेदेन चिक्कणं सर्वदोषजित् ।।.

(कृमिहृत् पूगपुष्पं तु कषायं मधुरं गुरु) (कै.नि.) ["Pūgam rūkşam saram kiñcit kaşāyam madhuram guru Rocanam mohanam hrdyam kaphapittanibaſhaņaſ Dipanam vaktravairasyamaladaugandhyanāśanam Ardram tu gurvabhişyandi dộstyagnimāndyakſt param Suşkam tu vāta!am snigdham tridõşaśamanam param Svinnapūgam tridõşaghnam pakvam śuşkam tu vātaļaſ Pakvārdram guļvabhişyandi bālārdram kaphapittahșt Pugam syât drdhamadhyam yat śrēstham nānāvidham hi tat Pākadeśādibhēdēna cikkaņam sarvadoșajit (Krmihrt pugapuspam tu kasayam madhuram guru) " (Kai.hi.)] पक्वं तु वातळं रूक्षं भेदनं कफनाशनम् । शुष्कमग्निकरं पूगं कषायं मधुरं परम् ।। गुर्वभिष्यन्दि मधुरं तोयधृग्वनिनाशनम् ॥ पूगमादौ विषं घोरं द्वितीये भेदि दुर्जरम् । तृतीयादिषु पातव्यं सुधातुल्यं रसायनम् ॥ पुगीफलं मोहकरं स्वादु रुच्यं कषायकम् । रूक्षं सरं च मधुरं गुरु पथ्यं च दीपनम् ।। किञ्चित्कटु च संप्रोक्तं मुखवैरस्य नाशकम् । वमिं कळेदं त्रिदोषघ्नं मलं वातं कर्फ तथा ॥ पित्तं दुर्गन्धतां चैव नाशयेदिति कीत्तिर्तम् । आर्दै पूगीफलं प्रोक्तं तुवरं कण्ठशुद्धिकृत् ॥ अभिष्यन्दि सरं चैव गुरु दृष्ट्यग्निमान्द्यकृत् । रक्तदोषं मुखमलं पित्तं चामं कर्फ तथा ॥ आध्मानमुदरं चैव नाशयेदिति कीर्तितम् । शुष्कं पूगीफलं रुच्यं पाचकं रेचकं तथा ॥ स्निग्धं च वातळं चैव कण्ठरुग्घृत्रिदोषनुत् । पर्ण विना केवलं तु भक्षितं शोफपाण्डुकृत् ।। पक्वं चादँ पूगफलं छेदकं च त्रिदोषहृत् । शुष्कं पक्वीकृतं तत्तु स्निग्धं वातकरं मतम् ।। त्रिदोषनाशकं चैवं तद्बालं सर्वदोषहृत् । पूगवृक्षस्य निर्यासो मोहनः शीतळो गुरुः ॥ पाके चोष्णः पित्तळं च पटुश्चाम्ळ:

प्रकीर्तितः । वातनाशकरश्चैव मुनिभिः परिकीर्तितः ॥ (नि.र.) ["Pakvam tu vātaļam rūkşam bhēdanam kaphanāśanam Suşkamagnikaram pūgam kaşāyam madhuram param Gurvabhișyandi madhuram tõyadhrgvahnināśanam Pugamādau visam ghoram dvitiyē bhēdi durjjaram Trtiyadişu pätavyam sudhatulayam rasayanam Pūgiphalam möhakaram svādu rucyam kaṣāyakam Rūkşam saram ca madhuram guru pathyam ca dipanam Kiñcitkațu ca samproktam mukhavairasya nāśakamVamim klēdam tridõşaghnam malam vātam kapham tathā Pittam durgandhatām caiva nāśayēditi kírttitam Ardram pūgiphalam proktam tuvaram kanthaśuddhikſt Abhişyandi saram caiva guru drstyagnimāndyakịt Raktadosam mukhamalam pittam cāmam kapham tathā Adhmānamudaram caiva nāśayēditi kirttitam Suskam pūgiphalam rucyam pācakam rēcakam tathā Snigdham ca võtalam caiva kaņțharugghrtridõşanut Pamam vinā kēvalam tu bhakşitam sõphapānqukſt Pakvam cāsdram pūgaphalam chēdakam ca tridõşahſt Suşkam pakvikstam tattu snigdham vātakaram matam Tridõşanāśakam caiva tadbālam sarvadāşahrt Pūgavíkşasya niryāső mohanaḥ śitaļo guruh Pākē coşnaḥ pittaļam ca pațuścām!aḥ prakīrttitaḥ Vātanāśakarascaiva munibhiḥ parikirttitaḥ" (Ni.ra)]

“ചവർത്തു മധുരിച്ചുളേളാന്നടയ്ക്കാ തു പ്രമേഹകൃത് പാരം രുചിയെയുണ്ടാക്കും വിരേചനകരം പരം” (ഗു.പാ.) ["Cavarttu madhuriccu!!õnnațaykkā tu pļamēhakt Pāram ruciyeyunțākkum virēcanakaram param". (Gu.pā.)]

Remarks: There is a variety of this plant growing in the north Canara district of

Karnataka State known under the Malayalam names, kānakavurnių and cūndapākkų. Its botanical name is Areca dicksonii Roxb. or Pinanga dicksonii Blume. The fruit of this plant is so small that it is just enough for chewing once only.

Comments

Popular posts from this blog

Medicinal Plants No 46

Medicinal Plants No 43

Medicinal Plants No 45